Book 2 Chapter 41
1bhīṣma uvāca
1naiṣā cedipater buddhir yayā tvāhvayate 'cyutam
nūnam eṣa jagadbhartuḥ kṛṣṇasyaiva viniścayaḥ
2ko hi māṃ bhīmasenādya kṣitāv arhati pārthivaḥ
kṣeptuṃ daivaparītātmā yathaiṣa kulapāṃsanaḥ
3eṣa hy asya mahābāho tejoṃśaś ca harer dhruvam
tam eva punar ādātum icchat pṛthuyaśā hariḥ
4yenaiṣa kuruśārdūla śārdūla iva cedirāṭ
garjaty atīva durbuddhiḥ sarvān asmān acintayan
5vaiśaṃpāyana uvāca
5tato na mamṛṣe caidyas tad bhīṣmavacanaṃ tadā
uvāca cainaṃ saṃkruddhaḥ punar bhīṣmam athottaram
6śiśupāla uvāca
6dviṣatāṃ no 'stu bhīṣmaiṣa prabhāvaḥ keśavasya yaḥ
yasya saṃstavavaktā tvaṃ bandivat satatotthitaḥ
7saṃstavāya mano bhīṣma pareṣāṃ ramate sadā
yadi saṃstauṣi rājñas tvam imaṃ hitvā janārdanam
8daradaṃ stuhi bāhlīkam imaṃ pārthivasattamam
jāyamānena yeneyam abhavad dāritā mahī
9vaṅgāṅgaviṣayādhyakṣaṃ sahasrākṣasamaṃ bale
stuhi karṇam imaṃ bhīṣma mahācāpavikarṣaṇam
10droṇaṃ drauṇiṃ ca sādhu tvaṃ pitāputrau mahārathau
stuhi stutyāv imau bhīṣma satataṃ dvijasattamau
11yayor anyataro bhīṣma saṃkruddhaḥ sacarācarām
imāṃ vasumatīṃ kuryād aśeṣām iti me matiḥ
12droṇasya hi samaṃ yuddhe na paśyāmi narādhipam
aśvatthāmnas tathā bhīṣma na caitau stotum icchasi
13śalyādīn api kasmāt tvaṃ na stauṣi vasudhādhipān
stavāya yadi te buddhir vartate bhīṣma sarvadā
14kiṃ hi śakyaṃ mayā kartuṃ yad vṛddhānāṃ tvayā nṛpa
purā kathayatāṃ nūnaṃ na śrutaṃ dharmavādinām
15ātmanindātmapūjā ca paranindā parastavaḥ
anācaritam āryāṇāṃ vṛttam etac caturvidham
16yad astavyam imaṃ śaśvan mohāt saṃstauṣi bhaktitaḥ
keśavaṃ tac ca te bhīṣma na kaś cid anumanyate
17kathaṃ bhojasya puruṣe vargapāle durātmani
samāveśayase sarvaṃ jagat kevalakāmyayā
18atha vaiṣā na te bhaktiḥ pakṛtiṃ yāti bhārata
mayaiva kathitaṃ pūrvaṃ bhūliṅgaśakunir yathā
19bhūliṅgaśakunir nāma pārśve himavataḥ pare
bhīṣma tasyāḥ sadā vācaḥ śrūyante 'rthavigarhitāḥ
20mā sāhasam itīdaṃ sā satataṃ vāśate kila
sāhasaṃ cātmanātīva carantī nāvabudhyate
21sā hi māṃsārgalaṃ bhīṣma mukhāt siṃhasya khādataḥ
dantāntaravilagnaṃ yat tad ādatte 'lpacetanā
22icchataḥ sā hi siṃhasya bhīṣma jīvaty asaṃśayam
tadvat tvam apy adharmajña sadā vācaḥ prabhāṣase
23icchatāṃ pārthivendrāṇāṃ bhīṣma jīvasy asaṃśayam
lokavidviṣṭakarmā hi nānyo 'sti bhavatā samaḥ
24vaiśaṃpāyana uvāca
24tataś cedipateḥ śrutvā bhīṣmaḥ sa kaṭukaṃ vacaḥ
uvācedaṃ vaco rājaṃś cedirājasya śṛṇvataḥ
25icchatāṃ kila nāmāhaṃ jīvāmy eṣāṃ mahīkṣitām
yo 'haṃ na gaṇayāmy etāṃs tṛṇānīva narādhipān
26evam ukte tu bhīṣmeṇa tataḥ saṃcukrudhur nṛpāḥ
ke cij jahṛṣire tatra ke cid bhīṣmaṃ jagarhire
27ke cid ūcur maheṣvāsāḥ śrutvā bhīṣmasya tad vacaḥ
pāpo 'valipto vṛddhaś ca nāyaṃ bhīṣmo 'rhati kṣamām
28hanyatāṃ durmatir bhīṣmaḥ paśuvat sādhv ayaṃ nṛpaiḥ
sarvaiḥ sametya saṃrabdhair dahyatāṃ vā kaṭāgninā
29iti teṣāṃ vacaḥ śrutvā tataḥ kurupitāmahaḥ
uvāca matimān bhīṣmas tān eva vasudhādhipān
30uktasyoktasya nehāntam ahaṃ samupalakṣaye
yat tu vakṣyāmi tat sarvaṃ śṛṇudhvaṃ vasudhādhipāḥ
31paśuvad ghātanaṃ vā me dahanaṃ vā kaṭāgninā
kriyatāṃ mūrdhni vo nyastaṃ mayedaṃ sakalaṃ padam
32eṣa tiṣṭhati govindaḥ pūjito 'smābhir acyutaḥ
yasya vas tvarate buddhir maraṇāya sa mādhavam
33kṛṣṇam āhvayatām adya yuddhe śārṅgagadādharam
yāvad asyaiva devasya dehaṃ viśatu pātitaḥ