Book 2 Chapter 39
1śiśupāla uvāca
1sa me bahumato rājā jarāsaṃdho mahābalaḥ
yo 'nena yuddhaṃ neyeṣa dāso 'yam iti saṃyuge
2keśavena kṛtaṃ yat tu jarāsaṃdhavadhe tadā
bhīmasenārjunābhyāṃ ca kas tat sādhv iti manyate
3advāreṇa praviṣṭena chadmanā brahmavādinā
dṛṣṭaḥ prabhāvaḥ kṛṣṇena jarāsaṃdhasya dhīmataḥ
4yena dharmātmanātmānaṃ brahmaṇyam abhijānatā
naiṣitaṃ pādyam asmai tad dātum agre durātmane
5bhujyatām iti tenoktāḥ kṛṣṇabhīmadhanaṃjayāḥ
jarāsaṃdhena kauravya kṛṣṇena vikṛtaṃ kṛtam
6yady ayaṃ jagataḥ kartā yathainaṃ mūrkha manyase
kasmān na brāhmaṇaṃ samyag ātmānam avagacchati
7idaṃ tv āścaryabhūtaṃ me yad ime pāṇḍavās tvayā
apakṛṣṭāḥ satāṃ mārgān manyante tac ca sādhv iti
8atha vā naitad āścaryaṃ yeṣāṃ tvam asi bhārata
strīsadharmā ca vṛddhaś ca sarvārthānāṃ pradarśakaḥ
9vaiśaṃpāyana uvāca
9tasya tad vacanaṃ śrutvā rūkṣaṃ rūkṣākṣaraṃ bahu
cukopa balināṃ śreṣṭho bhīmasenaḥ pratāpavān
10tasya padmapratīkāśe svabhāvāyatavistṛte
bhūyaḥ krodhābhitāmrānte rakte netre babhūvatuḥ
11triśikhāṃ bhrukuṭīṃ cāsya dadṛśuḥ sarvapārthivāḥ
lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva
12dantān saṃdaśatas tasya kopād dadṛśur ānanam
yugānte sarvabhūtāni kālasyeva didhakṣataḥ
13utpatantaṃ tu vegena jagrāhainaṃ manasvinam
bhīṣma eva mahābāhur mahāsenam iveśvaraḥ
14tasya bhīmasya bhīṣmeṇa vāryamāṇasya bhārata
guruṇā vividhair vākyaiḥ krodhaḥ praśamam āgataḥ
15nāticakrāma bhīṣmasya sa hi vākyam ariṃdamaḥ
samuddhūto ghanāpāye velām iva mahodadhiḥ
16śiśupālas tu saṃkruddhe bhīmasene narādhipa
nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ
17utpatantaṃ tu vegena punaḥ punar ariṃdamaḥ
na sa taṃ cintayām āsa siṃhaḥ kṣudramṛgaṃ yathā
18prahasaṃś cābravīd vākyaṃ cedirājaḥ pratāpavān
bhīmasenam atikruddhaṃ dṛṣṭvā bhīmaparākramam
19muñcainaṃ bhīṣma paśyantu yāvad enaṃ narādhipāḥ
matpratāpāgninirdagdhaṃ pataṃgam iva vahninā
20tataś cedipater vākyaṃ tac chrutvā kurusattamaḥ
bhīmasenam uvācedaṃ bhīṣmo matimatāṃ varaḥ