Book 2 Chapter 36
1vaiśaṃpāyana uvāca
1evam uktvā tato bhīṣmo virarāma mahāyaśāḥ
vyājahārottaraṃ tatra sahadevo 'rthavad vacaḥ
2keśavaṃ keśihantāram aprameyaparākramam
pūjyamānaṃ mayā yo vaḥ kṛṣṇaṃ na sahate nṛpāḥ
3sarveṣāṃ balināṃ mūrdhni mayedaṃ nihitaṃ padam
evam ukte mayā samyag uttaraṃ prabravītu saḥ
4matimantas tu ye ke cid ācāryaṃ pitaraṃ gurum
arcyam arcitam arcārham anujānantu te nṛpāḥ
5tato na vyājahāraiṣāṃ kaś cid buddhimatāṃ satām
mānināṃ balināṃ rājñāṃ madhye saṃdarśite pade
6tato 'patat puṣpavṛṣṭiḥ sahadevasya mūrdhani
adṛśyarūpā vācaś cāpy abruvan sādhu sādhv iti
7āvidhyad ajinaṃ kṛṣṇaṃ bhaviṣyadbhūtajalpakaḥ
sarvasaṃśayanirmoktā nāradaḥ sarvalokavit
8tatrāhūtāgatāḥ sarve sunīthapramukhā gaṇāḥ
saṃprādṛśyanta saṃkruddhā vivarṇavadanās tathā
9yudhiṣṭhirābhiṣekaṃ ca vāsudevasya cārhaṇam
abruvaṃs tatra rājāno nirvedād ātmaniścayāt
10suhṛdbhir vāryamāṇānāṃ teṣāṃ hi vapur ābabhau
āmiṣād apakṛṣṭānāṃ siṃhānām iva garjatām
11taṃ balaugham aparyantaṃ rājasāgaram akṣayam
kurvāṇaṃ samayaṃ kṛṣṇo yuddhāya bubudhe tadā
12pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viśeṣataḥ
sahadevo nṛṇāṃ devaḥ samāpayata karma tat
13tasminn abhyarcite kṛṣṇe sunīthaḥ śatrukarṣaṇaḥ
atitāmrekṣaṇaḥ kopād uvāca manujādhipān
14sthitaḥ senāpatir vo 'haṃ manyadhvaṃ kiṃ nu sāṃpratam
yudhi tiṣṭhāma saṃnahya sametān vṛṣṇipāṇḍavān
15iti sarvān samutsāhya rājñas tāṃś cedipuṃgavaḥ
yajñopaghātāya tataḥ so 'mantrayata rājabhiḥ