Book 2 Chapter 33
1vaiśaṃpāyana uvāca
1tato 'bhiṣecanīye 'hni brāhmaṇā rājabhiḥ saha
antarvedīṃ praviviśuḥ satkārārthaṃ maharṣayaḥ
2nāradapramukhās tasyām antarvedyāṃ mahātmanaḥ
samāsīnāḥ śuśubhire saha rājarṣibhis tadā
3sametā brahmabhavane devā devarṣayo yathā
karmāntaram upāsanto jajalpur amitaujasaḥ
4idam evaṃ na cāpy evam evam etan na cānyathā
ity ūcur bahavas tatra vitaṇḍānāḥ parasparam
5kṛśān arthāṃs tathā ke cid akṛśāṃs tatra kurvate
akṛśāṃś ca kṛśāṃś cakrur hetubhiḥ śāstraniścitaiḥ
6tatra medhāvinaḥ ke cid artham anyaiḥ prapūritam
vicikṣipur yathā śyenā nabhogatam ivāmiṣam
7ke cid dharmārthasaṃyuktāḥ kathās tatra mahāvratāḥ
remire kathayantaś ca sarvavedavidāṃ varāḥ
8sā vedir vedasaṃpannair devadvijamaharṣibhiḥ
ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā
9na tasyāṃ saṃnidhau śūdraḥ kaś cid āsīn na cāvrataḥ
antarvedyāṃ tadā rājan yudhiṣṭhiraniveśane
10tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām
tutoṣa nāradaḥ paśyan dharmarājasya dhīmataḥ
11atha cintāṃ samāpede sa munir manujādhipa
nāradas taṃ tadā paśyan sarvakṣatrasamāgamam
12sasmāra ca purāvṛttāṃ kathāṃ tāṃ bharatarṣabha
aṃśāvataraṇe yāsau brahmaṇo bhavane 'bhavat
13devānāṃ saṃgamaṃ taṃ tu vijñāya kurunandana
nāradaḥ puṇḍarīkākṣaṃ sasmāra manasā harim
14sākṣāt sa vibudhārighnaḥ kṣatre nārāyaṇo vibhuḥ
pratijñāṃ pālayan dhīmāñ jātaḥ parapuraṃjayaḥ
15saṃdideśa purā yo 'sau vibudhān bhūtakṛt svayam
anyonyam abhinighnantaḥ punar lokān avāpsyatha
16iti nārāyaṇaḥ śaṃbhur bhagavāñ jagataḥ prabhuḥ
ādiśya vibudhān sarvān ajāyata yadukṣaye
17kṣitāv andhakavṛṣṇīnāṃ vaṃśe vaṃśabhṛtāṃ varaḥ
parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ
18yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate
so 'yaṃ mānuṣavan nāma harir āste 'rimardanaḥ
19aho bata mahad bhūtaṃ svayaṃbhūr yad idaṃ svayam
ādāsyati punaḥ kṣatram evaṃ balasamanvitam
20ity etāṃ nāradaś cintāṃ cintayām āsa dharmavit
hariṃ nārāyaṇaṃ jñātvā yajñair īḍyaṃ tam īśvaram
21tasmin dharmavidāṃ śreṣṭho dharmarājasya dhīmataḥ
mahādhvare mahābuddhis tasthau sa bahumānataḥ
22tato bhīṣmo 'bravīd rājan dharmarājaṃ yudhiṣṭhiram
kriyatām arhaṇaṃ rājñāṃ yathārham iti bhārata
23ācāryam ṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira
snātakaṃ ca priyaṃ cāhuḥ ṣaḍ arghyārhān nṛpaṃ tathā
24etān arhān abhigatān āhuḥ saṃvatsaroṣitān
ta ime kālapūgasya mahato 'smān upāgatāḥ
25eṣām ekaikaśo rājann arghyam ānīyatām iti
atha caiṣāṃ variṣṭhāya samarthāyopanīyatām
26yudhiṣṭhira uvāca
26kasmai bhavān manyate 'rgham ekasmai kurunandana
upanīyamānaṃ yuktaṃ ca tan me brūhi pitāmaha
27vaiśaṃpāyana uvāca
27tato bhīṣmaḥ śāṃtanavo buddhyā niścitya bhārata
vārṣṇeyaṃ manyate kṛṣṇam arhaṇīyatamaṃ bhuvi
28eṣa hy eṣāṃ sametānāṃ tejobalaparākramaiḥ
madhye tapann ivābhāti jyotiṣām iva bhāskaraḥ
29asūryam iva sūryeṇa nivātam iva vāyunā
bhāsitaṃ hlāditaṃ caiva kṛṣṇenedaṃ sado hi naḥ
30tasmai bhīṣmābhyanujñātaḥ sahadevaḥ pratāpavān
upajahre 'tha vidhivad vārṣṇeyāyārghyam uttamam
31pratijagrāha tat kṛṣṇaḥ śāstradṛṣṭena karmaṇā
śiśupālas tu tāṃ pūjāṃ vāsudeve na cakṣame
32sa upālabhya bhīṣmaṃ ca dharmarājaṃ ca saṃsadi
apākṣipad vāsudevaṃ cedirājo mahābalaḥ