Book 2 Chapter 32
1vaiśaṃpāyana uvāca
1pitāmahaṃ guruṃ caiva pratyudgamya yudhiṣṭhiraḥ
abhivādya tato rājann idaṃ vacanam abravīt
bhīṣmaṃ droṇaṃ kṛpaṃ drauṇiṃ duryodhanaviviṃśatī
2asmin yajñe bhavanto mām anugṛhṇantu sarvaśaḥ
idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama
prīṇayantu bhavanto māṃ yatheṣṭam aniyantritāḥ
3evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ
yuyoja ha yathāyogam adhikāreṣv anantaram
4bhakṣyabhojyādhikāreṣu duḥśāsanam ayojayat
parigrahe brāhmaṇānām aśvatthāmānam uktavān
5rājñāṃ tu pratipūjārthaṃ saṃjayaṃ saṃnyayojayat
kṛtākṛtaparijñāne bhīṣmadroṇau mahāmatī
6hiraṇyasya suvarṇasya ratnānāṃ cānvavekṣaṇe
dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat
tathānyān puruṣavyāghrāṃs tasmiṃs tasmin nyayojayat
7bāhliko dhṛtarāṣṭraś ca somadatto jayadrathaḥ
nakulena samānītāḥ svāmivat tatra remire
8kṣattā vyayakaras tv āsīd viduraḥ sarvadharmavit
duryodhanas tv arhaṇāni pratijagrāha sarvaśaḥ
9sarvalokaḥ samāvṛttaḥ piprīṣuḥ phalam uttamam
draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam
10na kaś cid āharat tatra sahasrāvaram arhaṇam
ratnaiś ca bahubhis tatra dharmarājam avardhayan
11kathaṃ nu mama kauravyo ratnadānaiḥ samāpnuyāt
yajñam ity eva rājānaḥ spardhamānā dadur dhanam
12bhavanaiḥ savimānāgraiḥ sodarkair balasaṃvṛtaiḥ
lokarājavimānaiś ca brāhmaṇāvasathaiḥ saha
13kṛtair āvasathair divyair vimānapratimais tathā
vicitrai ratnavadbhiś ca ṛddhyā paramayā yutaiḥ
14rājabhiś ca samāvṛttair atīvaśrīsamṛddhibhiḥ
aśobhata sado rājan kaunteyasya mahātmanaḥ
15ṛddhyā ca varuṇaṃ devaṃ spardhamāno yudhiṣṭhiraḥ
ṣaḍagninātha yajñena so 'yajad dakṣiṇāvatā
sarvāñ janān sarvakāmaiḥ samṛddhaiḥ samatarpayat
16annavān bahubhakṣyaś ca bhuktavajjanasaṃvṛtaḥ
ratnopahārakarmaṇyo babhūva sa samāgamaḥ
17iḍājyahomāhutibhir mantraśikṣāsamanvitaiḥ
tasmin hi tatṛpur devās tate yajñe maharṣibhiḥ
18yathā devās tathā viprā dakṣiṇānnamahādhanaiḥ
tatṛpuḥ sarvavarṇāś ca tasmin yajñe mudānvitāḥ