Book 2 Chapter 30
1vaiśaṃpāyana uvāca
1rakṣaṇād dharmarājasya satyasya paripālanāt
śatrūṇāṃ kṣapaṇāc caiva svakarmaniratāḥ prajāḥ
2balīnāṃ samyag ādānād dharmataś cānuśāsanāt
nikāmavarṣī parjanyaḥ sphīto janapado 'bhavat
3sarvārambhāḥ supravṛttā gorakṣaṃ karṣaṇaṃ vaṇik
viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇaḥ
4dasyubhyo vañcakebhyo vā rājan prati parasparam
rājavallabhataś caiva nāśrūyanta mṛṣā giraḥ
5avarṣaṃ cātivarṣaṃ ca vyādhipāvakamūrchanam
sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire
6priyaṃ kartum upasthātuṃ balikarma svabhāvajam
abhihartuṃ nṛpā jagmur nānyaiḥ kāryaiḥ pṛthak pṛthak
7dharmyair dhanāgamais tasya vavṛdhe nicayo mahān
kartuṃ yasya na śakyeta kṣayo varṣaśatair api
8svakośasya parīmāṇaṃ koṣṭhasya ca mahīpatiḥ
vijñāya rājā kaunteyo yajñāyaiva mano dadhe
9suhṛdaś caiva taṃ sarve pṛthak ca saha cābruvan
yajñakālas tava vibho kriyatām atra sāṃpratam
10athaivaṃ bruvatām eva teṣām abhyāyayau hariḥ
ṛṣiḥ purāṇo vedātmā dṛśyaś cāpi vijānatām
11jagatas tasthuṣāṃ śreṣṭhaḥ prabhavaś cāpyayaś ca ha
bhūtabhavyabhavannāthaḥ keśavaḥ keśisūdanaḥ
12prākāraḥ sarvavṛṣṇīnām āpatsv abhayado 'rihā
balādhikāre nikṣipya saṃhatyānakadundubhim
13uccāvacam upādāya dharmarājāya mādhavaḥ
dhanaughaṃ puruṣavyāghro balena mahatā vṛtaḥ
14taṃ dhanaugham aparyantaṃ ratnasāgaram akṣayam
nādayan rathaghoṣeṇa praviveśa purottamam
15asūryam iva sūryeṇa nivātam iva vāyunā
kṛṣṇena samupetena jahṛṣe bhārataṃ puram
16taṃ mudābhisamāgamya satkṛtya ca yathāvidhi
saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ
17dhaumyadvaipāyanamukhair ṛtvigbhiḥ puruṣarṣabhaḥ
bhīmārjunayamaiś cāpi sahitaḥ kṛṣṇam abravīt
18tvatkṛte pṛthivī sarvā madvaśe kṛṣṇa vartate
dhanaṃ ca bahu vārṣṇeya tvatprasādād upārjitam
19so 'ham icchāmi tat sarvaṃ vidhivad devakīsuta
upayoktuṃ dvijāgryeṣu havyavāhe ca mādhava
20tad ahaṃ yaṣṭum icchāmi dāśārha sahitas tvayā
anujaiś ca mahābāho tan mānujñātum arhasi
21sa dīkṣāpaya govinda tvam ātmānaṃ mahābhuja
tvayīṣṭavati dāśārha vipāpmā bhavitā hy aham
22māṃ vāpy abhyanujānīhi sahaibhir anujair vibho
anujñātas tvayā kṛṣṇa prāpnuyāṃ kratum uttamam
23taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram
tvam eva rājaśārdūla samrāḍ arho mahākratum
saṃprāpnuhi tvayā prāpte kṛtakṛtyās tato vayam
24yajasvābhīpsitaṃ yajñaṃ mayi śreyasy avasthite
niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ
25yudhiṣṭhira uvāca
25saphalaḥ kṛṣṇa saṃkalpaḥ siddhiś ca niyatā mama
yasya me tvaṃ hṛṣīkeśa yathepsitam upasthitaḥ
26vaiśaṃpāyana uvāca
26anujñātas tu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha
īhituṃ rājasūyāya sādhanāny upacakrame
27tata ājñāpayām āsa pāṇḍavo 'rinibarhaṇaḥ
sahadevaṃ yudhāṃ śreṣṭhaṃ mantriṇaś caiva sarvaśaḥ
28asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ
tathopakaraṇaṃ sarvaṃ maṅgalāni ca sarvaśaḥ
29adhiyajñāṃś ca saṃbhārān dhaumyoktān kṣipram eva hi
samānayantu puruṣā yathāyogaṃ yathākramam
30indraseno viśokaś ca pūruś cārjunasārathiḥ
annādyāharaṇe yuktāḥ santu matpriyakāmyayā
31sarvakāmāś ca kāryantāṃ rasagandhasamanvitāḥ
manoharāḥ prītikarā dvijānāṃ kurusattama
32tad vākyasamakālaṃ tu kṛtaṃ sarvam avedayat
sahadevo yudhāṃ śreṣṭho dharmarāje mahātmani
33tato dvaipāyano rājann ṛtvijaḥ samupānayat
vedān iva mahābhāgān sākṣān mūrtimato dvijān
34svayaṃ brahmatvam akarot tasya satyavatīsutaḥ
dhanaṃjayānām ṛṣabhaḥ susāmā sāmago 'bhavat
35yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryusattamaḥ
pailo hotā vasoḥ putro dhaumyena sahito 'bhavat
36eteṣāṃ śiṣyavargāś ca putrāś ca bharatarṣabha
babhūvur hotragāḥ sarve vedavedāṅgapāragāḥ
37te vācayitvā puṇyāham īhayitvā ca taṃ vidhim
śāstroktaṃ yojayām āsus tad devayajanaṃ mahat
38tatra cakrur anujñātāḥ śaraṇāny uta śilpinaḥ
ratnavanti viśālāni veśmānīva divaukasām
39tata ājñāpayām āsa sa rājā rājasattamaḥ
sahadevaṃ tadā sadyo mantriṇaṃ kurusattamaḥ
40āmantraṇārthaṃ dūtāṃs tvaṃ preṣayasvāśugān drutam
upaśrutya vaco rājñaḥ sa dūtān prāhiṇot tadā
41āmantrayadhvaṃ rāṣṭreṣu brāhmaṇān bhūmipān api
viśaś ca mānyāñ śūdrāṃś ca sarvān ānayateti ca
42te sarvān pṛthivīpālān pāṇḍaveyasya śāsanāt
āmantrayāṃ babhūvuś ca preṣayām āsa cāparān
43tatas te tu yathākālaṃ kuntīputraṃ yudhiṣṭhiram
dīkṣayāṃ cakrire viprā rājasūyāya bhārata
44dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ
jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraśaḥ
45bhrātṛbhir jñātibhiś caiva suhṛdbhiḥ sacivais tathā
kṣatriyaiś ca manuṣyendra nānādeśasamāgataiḥ
amātyaiś ca nṛpaśreṣṭho dharmo vigrahavān iva
46ājagmur brāhmaṇās tatra viṣayebhyas tatas tataḥ
sarvavidyāsu niṣṇātā vedavedāṅgapāragāḥ
47teṣām āvasathāṃś cakrur dharmarājasya śāsanāt
bahvannāñ śayanair yuktān sagaṇānāṃ pṛthak pṛthak
sarvartuguṇasaṃpannāñ śilpino 'tha sahasraśaḥ
48teṣu te nyavasan rājan brāhmaṇā bhṛśasatkṛtāḥ
kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān
49bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ
aniśaṃ śrūyate smātra muditānāṃ mahātmanām
50dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti
evaṃprakārāḥ saṃjalpāḥ śrūyante smātra nityaśaḥ
51gavāṃ śatasahasrāṇi śayanānāṃ ca bhārata
rukmasya yoṣitāṃ caiva dharmarājaḥ pṛthag dadau
52prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ
pṛthivyām ekavīrasya śakrasyeva triviṣṭape
53tato yudhiṣṭhiro rājā preṣayām āsa pāṇḍavam
nakulaṃ hāstinapuraṃ bhīṣmāya bharatarṣabha
54droṇāya dhṛtarāṣṭrāya vidurāya kṛpāya ca
bhrātṝṇāṃ caiva sarveṣāṃ ye 'nuraktā yudhiṣṭhire