Book 2 Chapter 27
1vaiśaṃpāyana uvāca
1tataḥ kumāraviṣaye śreṇimantam athājayat
kosalādhipatiṃ caiva bṛhadbalam ariṃdamaḥ
2ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam
ajayat pāṇḍavaśreṣṭho nātitīvreṇa karmaṇā
3tato gopālakacchaṃ ca sottamān api cottarān
mallānām adhipaṃ caiva pārthivaṃ vyajayat prabhuḥ
4tato himavataḥ pārśve samabhyetya jaradgavam
sarvam alpena kālena deśaṃ cakre vaśe balī
5evaṃ bahuvidhān deśān vijitya puruṣarṣabhaḥ
unnāṭam abhito jigye kukṣimantaṃ ca parvatam
pāṇḍavaḥ sumahāvīryo balena balināṃ varaḥ
6sa kāśirājaṃ samare subandhum anivartinam
vaśe cakre mahābāhur bhīmo bhīmaparākramaḥ
7tataḥ supārśvam abhitas tathā rājapatiṃ kratham
yudhyamānaṃ balāt saṃkhye vijigye pāṇḍavarṣabhaḥ
8tato matsyān mahātejā malayāṃś ca mahābalān
anavadyān gayāṃś caiva paśubhūmiṃ ca sarvaśaḥ
9nivṛtya ca mahābāhur madarvīkaṃ mahīdharam
sopadeśaṃ vinirjitya prayayāv uttarāmukhaḥ
vatsabhūmiṃ ca kaunteyo vijigye balavān balāt
10bhargāṇām adhipaṃ caiva niṣādādhipatiṃ tathā
vijigye bhūmipālāṃś ca maṇimatpramukhān bahūn
11tato dakṣiṇamallāṃś ca bhogavantaṃ ca pāṇḍavaḥ
tarasaivājayad bhīmo nātitīvreṇa karmaṇā
12śarmakān varmakāṃś caiva sāntvenaivājayat prabhuḥ
vaidehakaṃ ca rājānaṃ janakaṃ jagatīpatim
vijigye puruṣavyāghro nātitīvreṇa karmaṇā
13vaidehasthas tu kaunteya indraparvatam antikāt
kirātānām adhipatīn vyajayat sapta pāṇḍavaḥ
14tataḥ suhmān prācyasuhmān samakṣāṃś caiva vīryavān
vijitya yudhi kaunteyo māgadhān upayād balī
15daṇḍaṃ ca daṇḍadhāraṃ ca vijitya pṛthivīpatīn
tair eva sahitaḥ sarvair girivrajam upādravat
16jārāsaṃdhiṃ sāntvayitvā kare ca viniveśya ha
tair eva sahito rājan karṇam abhyadravad balī
17sa kampayann iva mahīṃ balena caturaṅgiṇā
yuyudhe pāṇḍavaśreṣṭhaḥ karṇenāmitraghātinā
18sa karṇaṃ yudhi nirjitya vaśe kṛtvā ca bhārata
tato vijigye balavān rājñaḥ parvatavāsinaḥ
19atha modāgiriṃ caiva rājānaṃ balavattaram
pāṇḍavo bāhuvīryeṇa nijaghāna mahāmṛdhe
20tataḥ pauṇḍrādhipaṃ vīraṃ vāsudevaṃ mahābalam
kauśikīkacchanilayaṃ rājānaṃ ca mahaujasam
21ubhau balavṛtau vīrāv ubhau tīvraparākramau
nirjityājau mahārāja vaṅgarājam upādravat
22samudrasenaṃ nirjitya candrasenaṃ ca pārthivam
tāmraliptaṃ ca rājānaṃ kācaṃ vaṅgādhipaṃ tathā
23suhmānām adhipaṃ caiva ye ca sāgaravāsinaḥ
sarvān mlecchagaṇāṃś caiva vijigye bharatarṣabhaḥ
24evaṃ bahuvidhān deśān vijitya pavanātmajaḥ
vasu tebhya upādāya lauhityam agamad balī
25sa sarvān mlecchanṛpatīn sāgaradvīpavāsinaḥ
karam āhārayām āsa ratnāni vividhāni ca
26candanāguruvastrāṇi maṇimuktam anuttamam
kāñcanaṃ rajataṃ vajraṃ vidrumaṃ ca mahādhanam
27sa koṭiśatasaṃkhyena dhanena mahatā tadā
abhyavarṣad ameyātmā dhanavarṣeṇa pāṇḍavam
28indraprastham athāgamya bhīmo bhīmaparākramaḥ
nivedayām āsa tadā dharmarājāya tad dhanam