Book 2 Chapter 26
1vaiśaṃpāyana uvāca
1etasminn eva kāle tu bhīmaseno 'pi vīryavān
dharmarājam anujñāpya yayau prācīṃ diśaṃ prati
2mahatā balacakreṇa pararāṣṭrāvamardinā
vṛto bharataśārdūlo dviṣacchokavivardhanaḥ
3sa gatvā rājaśārdūlaḥ pāñcālānāṃ puraṃ mahat
pāñcālān vividhopāyaiḥ sāntvayām āsa pāṇḍavaḥ
4tataḥ sa gaṇḍakīṃ śūro videhāṃś ca nararṣabhaḥ
vijityālpena kālena daśārṇān agamat prabhuḥ
5tatra dāśārṇako rājā sudharmā lomaharṣaṇam
kṛtavān karma bhīmena mahad yuddhaṃ nirāyudham
6bhīmasenas tu tad dṛṣṭvā tasya karma paraṃtapaḥ
adhisenāpatiṃ cakre sudharmāṇaṃ mahābalam
7tataḥ prācīṃ diśaṃ bhīmo yayau bhīmaparākramaḥ
sainyena mahatā rājan kampayann iva medinīm
8so 'śvamedheśvaraṃ rājan rocamānaṃ sahānujam
jigāya samare vīro balena balināṃ varaḥ
9sa taṃ nirjitya kaunteyo nātitīvreṇa karmaṇā
pūrvadeśaṃ mahāvīryo vijigye kurunandanaḥ
10tato dakṣiṇam āgamya pulindanagaraṃ mahat
sukumāraṃ vaśe cakre sumitraṃ ca narādhipam
11tatas tu dharmarājasya śāsanād bharatarṣabhaḥ
śiśupālaṃ mahāvīryam abhyayāj janamejaya
12cedirājo 'pi tac chrutvā pāṇḍavasya cikīrṣitam
upaniṣkramya nagarāt pratyagṛhṇāt paraṃtapaḥ
13tau sametya mahārāja kurucedivṛṣau tadā
ubhayor ātmakulayoḥ kauśalyaṃ paryapṛcchatām
14tato nivedya tad rāṣṭraṃ cedirājo viśāṃ pate
uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha
15tasya bhīmas tadācakhyau dharmarājacikīrṣitam
sa ca tat pratigṛhyaiva tathā cakre narādhipaḥ
16tato bhīmas tatra rājann uṣitvā tridaśāḥ kṣapāḥ
satkṛtaḥ śiśupālena yayau sabalavāhanaḥ