Book 2 Chapter 25
1vaiśaṃpāyana uvāca
1sa śvetaparvataṃ vīraḥ samatikramya bhārata
deśaṃ kiṃpuruṣāvāsaṃ drumaputreṇa rakṣitam
2mahatā saṃnipātena kṣatriyāntakareṇa ha
vyajayat pāṇḍavaśreṣṭhaḥ kare caiva nyaveśayat
3taṃ jitvā hāṭakaṃ nāma deśaṃ guhyakarakṣitam
pākaśāsanir avyagraḥ sahasainyaḥ samāsadat
4tāṃs tu sāntvena nirjitya mānasaṃ sara uttamam
ṛṣikulyāś ca tāḥ sarvā dadarśa kurunandanaḥ
5saro mānasam āsādya hāṭakān abhitaḥ prabhuḥ
gandharvarakṣitaṃ deśaṃ vyajayat pāṇḍavas tataḥ
6tatra tittirikalmāṣān maṇḍūkākṣān hayottamān
lebhe sa karam atyantaṃ gandharvanagarāt tadā
7uttaraṃ harivarṣaṃ tu samāsādya sa pāṇḍavaḥ
iyeṣa jetuṃ taṃ deśaṃ pākaśāsananandanaḥ
8tata enaṃ mahākāyā mahāvīryā mahābalāḥ
dvārapālāḥ samāsādya hṛṣṭā vacanam abruvan
9pārtha nedaṃ tvayā śakyaṃ puraṃ jetuṃ kathaṃ cana
upāvartasva kalyāṇa paryāptam idam acyuta
10idaṃ puraṃ yaḥ praviśed dhruvaṃ sa na bhaven naraḥ
prīyāmahe tvayā vīra paryāpto vijayas tava
11na cāpi kiṃ cij jetavyam arjunātra pradṛśyate
uttarāḥ kuravo hy ete nātra yuddhaṃ pravartate
12praviṣṭaś cāpi kaunteya neha drakṣyasi kiṃ cana
na hi mānuṣadehena śakyam atrābhivīkṣitum
13atheha puruṣavyāghra kiṃ cid anyac cikīrṣasi
tad bravīhi kariṣyāmo vacanāt tava bhārata
14tatas tān abravīd rājann arjunaḥ pākaśāsaniḥ
pārthivatvaṃ cikīrṣāmi dharmarājasya dhīmataḥ
15na pravekṣyāmi vo deśaṃ bādhyatvaṃ yadi mānuṣaiḥ
yudhiṣṭhirāya yat kiṃ cit karavan naḥ pradīyatām
16tato divyāni vastrāṇi divyāny ābharaṇāni ca
mokājināni divyāni tasmai te pradaduḥ karam
17evaṃ sa puruṣavyāghro vijigye diśam uttarām
saṃgrāmān subahūn kṛtvā kṣatriyair dasyubhis tathā
18sa vinirjitya rājñas tān kare ca viniveśya ha
dhanāny ādāya sarvebhyo ratnāni vividhāni ca
19hayāṃs tittirikalmāṣāñ śukapatranibhān api
mayūrasadṛśāṃś cānyān sarvān anilaraṃhasaḥ
20vṛtaḥ sumahatā rājan balena caturaṅgiṇā
ājagāma punar vīraḥ śakraprasthaṃ purottamam