Book 2 Chapter 22
1vaiśaṃpāyana uvāca
1bhīmasenas tataḥ kṛṣṇam uvāca yadunandanam
buddhim āsthāya vipulāṃ jarāsaṃdhajighāṃsayā
2nāyaṃ pāpo mayā kṛṣṇa yuktaḥ syād anurodhitum
prāṇena yaduśārdūla baddhavaṅkṣaṇavāsasā
3evam uktas tataḥ kṛṣṇaḥ pratyuvāca vṛkodaram
tvarayan puruṣavyāghro jarāsaṃdhavadhepsayā
4yat te daivaṃ paraṃ sattvaṃ yac ca te mātariśvanaḥ
balaṃ bhīma jarāsaṃdhe darśayāśu tad adya naḥ
5evam uktas tadā bhīmo jarāsaṃdham ariṃdamaḥ
utkṣipya bhrāmayad rājan balavantaṃ mahābalaḥ
6bhrāmayitvā śataguṇaṃ bhujābhyāṃ bharatarṣabha
babhañja pṛṣṭhe saṃkṣipya niṣpiṣya vinanāda ca
7tasya niṣpiṣyamāṇasya pāṇḍavasya ca garjataḥ
abhavat tumulo nādaḥ sarvaprāṇibhayaṃkaraḥ
8vitresur māgadhāḥ sarve strīṇāṃ garbhāś ca susruvuḥ
bhīmasenasya nādena jarāsaṃdhasya caiva ha
9kiṃ nu svid dhimavān bhinnaḥ kiṃ nu svid dīryate mahī
iti sma māgadhā jajñur bhīmasenasya nisvanāt
10tato rājakuladvāri prasuptam iva taṃ nṛpam
rātrau parāsum utsṛjya niścakramur ariṃdamāḥ
11jarāsaṃdharathaṃ kṛṣṇo yojayitvā patākinam
āropya bhrātarau caiva mokṣayām āsa bāndhavān
12te vai ratnabhujaṃ kṛṣṇaṃ ratnārhaṃ pṛthivīśvarāḥ
rājānaś cakrur āsādya mokṣitā mahato bhayāt
13akṣataḥ śastrasaṃpanno jitāriḥ saha rājabhiḥ
ratham āsthāya taṃ divyaṃ nirjagāma girivrajāt
14yaḥ sa sodaryavān nāma dviyodhaḥ kṛṣṇasārathiḥ
abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ
15bhīmārjunābhyāṃ yodhābhyām āsthitaḥ kṛṣṇasārathiḥ
śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ
16śakraviṣṇū hi saṃgrāme ceratus tārakāmaye
rathena tena taṃ kṛṣṇa upāruhya yayau tadā
17taptacāmīkarābheṇa kiṅkiṇījālamālinā
meghanirghoṣanādena jaitreṇāmitraghātinā
18yena śakro dānavānāṃ jaghāna navatīr nava
taṃ prāpya samahṛṣyanta rathaṃ te puruṣarṣabhāḥ
19tataḥ kṛṣṇaṃ mahābāhuṃ bhrātṛbhyāṃ sahitaṃ tadā
rathasthaṃ māgadhā dṛṣṭvā samapadyanta vismitāḥ
20hayair divyaiḥ samāyukto ratho vāyusamo jave
adhiṣṭhitaḥ sa śuśubhe kṛṣṇenātīva bhārata
21asaṅgī devavihitas tasmin rathavare dhvajaḥ
yojanād dadṛśe śrīmān indrāyudhasamaprabhaḥ
22cintayām āsa kṛṣṇo 'tha garutmantaṃ sa cābhyayāt
kṣaṇe tasmin sa tenāsīc caityayūpa ivocchritaḥ
23vyāditāsyair mahānādaiḥ saha bhūtair dhvajālayaiḥ
tasthau rathavare tasmin garutmān pannagāśanaḥ
24durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau
āditya iva madhyāhne sahasrakiraṇāvṛtaḥ
25na sa sajjati vṛkṣeṣu śastraiś cāpi na riṣyate
divyo dhvajavaro rājan dṛśyate devamānuṣaiḥ
26tam āsthāya rathaṃ divyaṃ parjanyasamanisvanam
niryayau puruṣavyāghraḥ pāṇḍavābhyāṃ sahācyutaḥ
27yaṃ lebhe vāsavād rājā vasus tasmād bṛhadrathaḥ
bṛhadrathāt krameṇaiva prāpto bārhadrathaṃ nṛpam
28sa niryayau mahābāhuḥ puṇḍarīkekṣaṇas tataḥ
girivrajād bahis tasthau same deśe mahāyaśāḥ
29tatrainaṃ nāgarāḥ sarve satkāreṇābhyayus tadā
brāhmaṇapramukhā rājan vidhidṛṣṭena karmaṇā
30bandhanād vipramuktāś ca rājāno madhusūdanam
pūjayām āsur ūcuś ca sāntvapūrvam idaṃ vacaḥ
31naitac citraṃ mahābāho tvayi devakinandana
bhīmārjunabalopete dharmasya paripālanam
32jarāsaṃdhahrade ghore duḥkhapaṅke nimajjatām
rājñāṃ samabhyuddharaṇaṃ yad idaṃ kṛtam adya te
33viṣṇo samavasannānāṃ giridurge sudāruṇe
diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama
34kiṃ kurmaḥ puruṣavyāghra bravīhi puruṣarṣabha
kṛtam ity eva taj jñeyaṃ nṛpair yady api duṣkaram
35tān uvāca hṛṣīkeśaḥ samāśvāsya mahāmanāḥ
yudhiṣṭhiro rājasūyaṃ kratum āhartum icchati
36tasya dharmapravṛttasya pārthivatvaṃ cikīrṣataḥ
sarvair bhavadbhir yajñārthe sāhāyyaṃ dīyatām iti
37tataḥ pratītamanasas te nṛpā bharatarṣabha
tathety evābruvan sarve pratijajñuś ca tāṃ giram
38ratnabhājaṃ ca dāśārhaṃ cakrus te pṛthivīśvarāḥ
kṛcchrāj jagrāha govindas teṣāṃ tadanukampayā
39jarāsaṃdhātmajaś caiva sahadevo mahārathaḥ
niryayau sajanāmātyaḥ puraskṛtya purohitam
40sa nīcaiḥ praśrito bhūtvā bahuratnapurogamaḥ
sahadevo nṛṇāṃ devaṃ vāsudevam upasthitaḥ
41bhayārtāya tatas tasmai kṛṣṇo dattvābhayaṃ tadā
abhyaṣiñcata tatraiva jarāsaṃdhātmajaṃ tadā
42gatvaikatvaṃ ca kṛṣṇena pārthābhyāṃ caiva satkṛtaḥ
viveśa rājā matimān punar bārhadrathaṃ puram
43kṛṣṇas tu saha pārthābhyāṃ śriyā paramayā jvalan
ratnāny ādāya bhūrīṇi prayayau puṣkarekṣaṇaḥ
44indraprastham upāgamya pāṇḍavābhyāṃ sahācyutaḥ
sametya dharmarājānaṃ prīyamāṇo 'bhyabhāṣata
45diṣṭyā bhīmena balavāñ jarāsaṃdho nipātitaḥ
rājāno mokṣitāś ceme bandhanān nṛpasattama
46diṣṭyā kuśalinau cemau bhīmasenadhanaṃjayau
punaḥ svanagaraṃ prāptāv akṣatāv iti bhārata
47tato yudhiṣṭhiraḥ kṛṣṇaṃ pūjayitvā yathārhataḥ
bhīmasenārjunau caiva prahṛṣṭaḥ pariṣasvaje
48tataḥ kṣīṇe jarāsaṃdhe bhrātṛbhyāṃ vihitaṃ jayam
ajātaśatrur āsādya mumude bhrātṛbhiḥ saha
49yathāvayaḥ samāgamya rājabhis taiś ca pāṇḍavaḥ
satkṛtya pūjayitvā ca visasarja narādhipān
50yudhiṣṭhirābhyanujñātās te nṛpā hṛṣṭamānasāḥ
jagmuḥ svadeśāṃs tvaritā yānair uccāvacais tataḥ
51evaṃ puruṣaśārdūlo mahābuddhir janārdanaḥ
pāṇḍavair ghātayām āsa jarāsaṃdham ariṃ tadā
52ghātayitvā jarāsaṃdhaṃ buddhipūrvam ariṃdamaḥ
dharmarājam anujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata
53subhadrāṃ bhīmasenaṃ ca phalgunaṃ yamajau tathā
dhaumyam āmantrayitvā ca prayayau svāṃ purīṃ prati
54tenaiva rathamukhyena taruṇādityavarcasā
dharmarājavisṛṣṭena divyenānādayan diśaḥ
55tato yudhiṣṭhiramukhāḥ pāṇḍavā bharatarṣabha
pradakṣiṇam akurvanta kṛṣṇam akliṣṭakāriṇam
56tato gate bhagavati kṛṣṇe devakinandane
jayaṃ labdhvā suvipulaṃ rājñām abhayadās tadā
57saṃvardhitaujaso bhūyaḥ karmaṇā tena bhārata
draupadyāḥ pāṇḍavā rājan parāṃ prītim avardhayan
58tasmin kāle tu yad yuktaṃ dharmakāmārthasaṃhitam
tad rājā dharmataś cakre rājyapālanakīrtimān