Book 2 Chapter 21
1vaiśaṃpāyana uvāca
1tatas taṃ niścitātmānaṃ yuddhāya yadunandanaḥ
uvāca vāgmī rājānaṃ jarāsaṃdham adhokṣajaḥ
2trayāṇāṃ kena te rājan yoddhuṃ vitarate manaḥ
asmad anyatameneha sajjībhavatu ko yudhi
3evam uktaḥ sa kṛṣṇena yuddhaṃ vavre mahādyutiḥ
jarāsaṃdhas tato rājan bhīmasenena māgadhaḥ
4dhārayann agadān mukhyān nirvṛtīr vedanāni ca
upatasthe jarāsaṃdhaṃ yuyutsuṃ vai purohitaḥ
5kṛtasvastyayano vidvān brāhmaṇena yaśasvinā
samanahyaj jarāsaṃdhaḥ kṣatradharmam anuvrataḥ
6avamucya kirīṭaṃ sa keśān samanumṛjya ca
udatiṣṭhaj jarāsaṃdho velātiga ivārṇavaḥ
7uvāca matimān rājā bhīmaṃ bhīmaparākramam
bhīma yotsye tvayā sārdhaṃ śreyasā nirjitaṃ varam
8evam uktvā jarāsaṃdho bhīmasenam ariṃdamaḥ
pratyudyayau mahātejāḥ śakraṃ balir ivāsuraḥ
9tataḥ saṃmantrya kṛṣṇena kṛtasvastyayano balī
bhīmaseno jarāsaṃdham āsasāda yuyutsayā
10tatas tau naraśārdūlau bāhuśastrau samīyatuḥ
vīrau paramasaṃhṛṣṭāv anyonyajayakāṅkṣiṇau
11tayor atha bhujāghātān nigrahapragrahāt tathā
āsīt subhīmasaṃhrādo vajraparvatayor iva
12ubhau paramasaṃhṛṣṭau balenātibalāv ubhau
anyonyasyāntaraṃ prepsū parasparajayaiṣiṇau
13tad bhīmam utsārya janaṃ yuddham āsīd upahvare
balinoḥ saṃyuge rājan vṛtravāsavayor iva
14prakarṣaṇākarṣaṇābhyām abhyākarṣavikarṣaṇaiḥ
ākarṣetāṃ tathānyonyaṃ jānubhiś cābhijaghnatuḥ
15tataḥ śabdena mahatā bhartsayantau parasparam
pāṣāṇasaṃghātanibhaiḥ prahārair abhijaghnatuḥ
16vyūḍhoraskau dīrghabhujau niyuddhakuśalāv ubhau
bāhubhiḥ samasajjetām āyasaiḥ parighair iva
17kārttikasya tu māsasya pravṛttaṃ prathame 'hani
anārataṃ divārātram aviśrāntam avartata
18tad vṛttaṃ tu trayodaśyāṃ samavetaṃ mahātmanoḥ
caturdaśyāṃ niśāyāṃ tu nivṛtto māgadhaḥ klamāt
19taṃ rājānaṃ tathā klāntaṃ dṛṣṭvā rājañ janārdanaḥ
uvāca bhīmakarmāṇaṃ bhīmaṃ saṃbodhayann iva
20klāntaḥ śatrur na kaunteya labhyaḥ pīḍayituṃ raṇe
pīḍyamāno hi kārtsnyena jahyāj jīvitam ātmanaḥ
21tasmāt te naiva kaunteya pīḍanīyo narādhipaḥ
samam etena yudhyasva bāhubhyāṃ bharatarṣabha
22evam uktaḥ sa kṛṣṇena pāṇḍavaḥ paravīrahā
jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe
23tatas tam ajitaṃ jetuṃ jarāsaṃdhaṃ vṛkodaraḥ
saṃrabhya balināṃ mukhyo jagrāha kurunandanaḥ