Book 2 Chapter 20
1jarāsaṃdha uvāca
1na smareyaṃ kadā vairaṃ kṛtaṃ yuṣmābhir ity uta
cintayaṃś ca na paśyāmi bhavatāṃ prati vaikṛtam
2vaikṛte cāsati kathaṃ manyadhvaṃ mām anāgasam
ariṃ vibrūta tad viprāḥ satāṃ samaya eṣa hi
3atha dharmopaghātād dhi manaḥ samupatapyate
yo 'nāgasi prasṛjati kṣatriyo 'pi na saṃśayaḥ
4ato 'nyathācaraṃl loke dharmajñaḥ san mahāvrataḥ
vṛjināṃ gatim āpnoti śreyaso 'py upahanti ca
5trailokye kṣatradharmād dhi śreyāṃsaṃ sādhucāriṇām
anāgasaṃ prajānānāḥ pramādād iva jalpatha
6vāsudeva uvāca
6kulakāryaṃ mahārāja kaś cid ekaḥ kulodvahaḥ
vahate tanniyogād vai vayam abhyutthitās trayaḥ
7tvayā copahṛtā rājan kṣatriyā lokavāsinaḥ
tad āgaḥ krūram utpādya manyase kiṃ tv anāgasam
8rājā rājñaḥ kathaṃ sādhūn hiṃsyān nṛpatisattama
tad rājñaḥ saṃnigṛhya tvaṃ rudrāyopajihīrṣasi
9asmāṃs tad eno gaccheta tvayā bārhadrathe kṛtam
vayaṃ hi śaktā dharmasya rakṣaṇe dharmacāriṇaḥ
10manuṣyāṇāṃ samālambho na ca dṛṣṭaḥ kadā cana
sa kathaṃ mānuṣair devaṃ yaṣṭum icchasi śaṃkaram
11savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati
ko 'nya evaṃ yathā hi tvaṃ jarāsaṃdha vṛthāmatiḥ
12te tvāṃ jñātikṣayakaraṃ vayam ārtānusāriṇaḥ
jñātivṛddhinimittārthaṃ viniyantum ihāgatāḥ
13nāsti loke pumān anyaḥ kṣatriyeṣv iti caiva yat
manyase sa ca te rājan sumahān buddhiviplavaḥ
14ko hi jānann abhijanam ātmanaḥ kṣatriyo nṛpa
nāviśet svargam atulaṃ raṇānantaram avyayam
15svargaṃ hy eva samāsthāya raṇayajñeṣu dīkṣitāḥ
yajante kṣatriyā lokāṃs tad viddhi magadhādhipa
16svargayonir jayo rājan svargayonir mahad yaśaḥ
svargayonis tapo yuddhe mārgaḥ so 'vyabhicāravān
17eṣa hy aindro vaijayanto guṇo nityaṃ samāhitaḥ
yenāsurān parājitya jagat pāti śatakratuḥ
18svargam āsthāya kasya syād vigrahitvaṃ yathā tava
māgadhair vipulaiḥ sainyair bāhulyabaladarpitaiḥ
19māvamaṃsthāḥ parān rājan nāsti vīryaṃ nare nare
samaṃ tejas tvayā caiva kevalaṃ manujeśvara
20yāvad eva na saṃbuddhaṃ tāvad eva bhavet tava
viṣahyam etad asmākam ato rājan bravīmi te
21jahi tvaṃ sadṛśeṣv eva mānaṃ darpaṃ ca māgadha
mā gamaḥ sasutāmātyaḥ sabalaś ca yamakṣayam
22dambhodbhavaḥ kārtavīrya uttaraś ca bṛhadrathaḥ
śreyaso hy avamanyeha vineśuḥ sabalā nṛpāḥ
23mumukṣamāṇās tvattaś ca na vayaṃ brāhmaṇabruvāḥ
śaurir asmi hṛṣīkeśo nṛvīrau pāṇḍavāv imau
24tvām āhvayāmahe rājan sthiro yudhyasva māgadha
muñca vā nṛpatīn sarvān mā gamas tvaṃ yamakṣayam
25jarāsaṃdha uvāca
25nājitān vai narapatīn aham ādadmi kāṃś cana
jitaḥ kaḥ paryavasthātā ko 'tra yo na mayā jitaḥ
26kṣatriyasyaitad evāhur dharmyaṃ kṛṣṇopajīvanam
vikramya vaśam ānīya kāmato yat samācaret
27devatārtham upākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt
aham adya vimuñceyaṃ kṣātraṃ vratam anusmaran
28sainyaṃ sainyena vyūḍhena eka ekena vā punaḥ
dvābhyāṃ tribhir vā yotsye 'haṃ yugapat pṛthag eva vā
29vaiśaṃpāyana uvāca
29evam uktvā jarāsaṃdhaḥ sahadevābhiṣecanam
ājñāpayat tadā rājā yuyutsur bhīmakarmabhiḥ
30sa tu senāpatī rājā sasmāra bharatarṣabha
kauśikaṃ citrasenaṃ ca tasmin yuddha upasthite
31yayos te nāmanī loke haṃseti ḍibhaketi ca
pūrvaṃ saṃkathite pumbhir nṛloke lokasatkṛte
32taṃ tu rājan vibhuḥ śaurī rājānaṃ balināṃ varam
smṛtvā puruṣaśārdūla śārdūlasamavikramam
33satyasaṃdho jarāsaṃdhaṃ bhuvi bhīmaparākramam
bhāgam anyasya nirdiṣṭaṃ vadhyaṃ bhūmibhṛd acyutaḥ
34nātmanātmavatāṃ mukhya iyeṣa madhusūdanaḥ
brahmaṇo 'jñāṃ puraskṛtya hantuṃ haladharānujaḥ