Book 2 Chapter 19
1vāsudeva uvāca
1eṣa pārtha mahān svāduḥ paśumān nityam ambumān
nirāmayaḥ suveśmāḍhyo niveśo māgadhaḥ śubhaḥ
2vaihāro vipulaḥ śailo varāho vṛṣabhas tathā
tathaivarṣigiris tāta śubhāś caityakapañcamāḥ
3ete pañca mahāśṛṅgāḥ parvatāḥ śītaladrumāḥ
rakṣantīvābhisaṃhatya saṃhatāṅgā girivrajam
4puṣpaveṣṭitaśākhāgrair gandhavadbhir manoramaiḥ
nigūḍhā iva lodhrāṇāṃ vanaiḥ kāmijanapriyaiḥ
5śūdrāyāṃ gautamo yatra mahātmā saṃśitavrataḥ
auśīnaryām ajanayat kākṣīvādīn sutān ṛṣiḥ
6gautamaḥ kṣayaṇād asmād athāsau tatra veśmani
bhajate māgadhaṃ vaṃśaṃ sa nṛpāṇām anugrahāt
7aṅgavaṅgādayaś caiva rājānaḥ sumahābalāḥ
gautamakṣayam abhyetya ramante sma purārjuna
8vanarājīs tu paśyemāḥ priyālānāṃ manoramāḥ
lodhrāṇāṃ ca śubhāḥ pārtha gautamaukaḥsamīpajāḥ
9arbudaḥ śakravāpī ca pannagau śatrutāpanau
svastikasyālayaś cātra maṇināgasya cottamaḥ
10aparihāryā meghānāṃ māgadheyaṃ maṇeḥ kṛte
kauśiko maṇimāṃś caiva vavṛdhāte hy anugraham
11arthasiddhiṃ tv anapagāṃ jarāsaṃdho 'bhimanyate
vayam āsādane tasya darpam adya nihanma hi
12vaiśaṃpāyana uvāca
12evam uktvā tataḥ sarve bhrātaro vipulaujasaḥ
vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ puram
13tuṣṭapuṣṭajanopetaṃ cāturvarṇyajanākulam
sphītotsavam anādhṛṣyam āseduś ca girivrajam
14te 'tha dvāram anāsādya purasya girim ucchritam
bārhadrathaiḥ pūjyamānaṃ tathā nagaravāsibhiḥ
15yatra māṣādam ṛṣabham āsasāda bṛhadrathaḥ
taṃ hatvā māṣanālāś ca tisro bherīr akārayat
16ānahya carmaṇā tena sthāpayām āsa sve pure
yatra tāḥ prāṇadan bheryo divyapuṣpāvacūrṇitāḥ
17māgadhānāṃ suruciraṃ caityakāntaṃ samādravan
śirasīva jighāṃsanto jarāsaṃdhajighāṃsavaḥ
18sthiraṃ suvipulaṃ śṛṅgaṃ sumahāntaṃ purātanam
arcitaṃ mālyadāmaiś ca satataṃ supratiṣṭhitam
19vipulair bāhubhir vīrās te 'bhihatyābhyapātayan
tatas te māgadhaṃ dṛṣṭvā puraṃ praviviśus tadā
20etasminn eva kāle tu jarāsaṃdhaṃ samarcayan
paryagni kurvaṃś ca nṛpaṃ dviradasthaṃ purohitāḥ
21snātakavratinas te tu bāhuśastrā nirāyudhāḥ
yuyutsavaḥ praviviśur jarāsaṃdhena bhārata
22bhakṣyamālyāpaṇānāṃ ca dadṛśuḥ śriyam uttamām
sphītāṃ sarvaguṇopetāṃ sarvakāmasamṛddhinīm
23tāṃ tu dṛṣṭvā samṛddhiṃ te vīthyāṃ tasyāṃ narottamāḥ
rājamārgeṇa gacchantaḥ kṛṣṇabhīmadhanaṃjayāḥ
24balād gṛhītvā mālyāni mālākārān mahābalāḥ
virāgavasanāḥ sarve sragviṇo mṛṣṭakuṇḍalāḥ
25niveśanam athājagmur jarāsaṃdhasya dhīmataḥ
govāsam iva vīkṣantaḥ siṃhā haimavatā yathā
26śailastambhanibhās teṣāṃ candanāgurubhūṣitāḥ
aśobhanta mahārāja bāhavo bāhuśālinām
27tān dṛṣṭvā dviradaprakhyāñ śālaskandhān ivodgatān
vyūḍhoraskān māgadhānāṃ vismayaḥ samajāyata
28te tv atītya janākīrṇās tisraḥ kakṣyā nararṣabhāḥ
ahaṃkāreṇa rājānam upatasthur mahābalāḥ
29tān pādyamadhuparkārhān mānārhān satkṛtiṃ gatān
pratyutthāya jarāsaṃdha upatasthe yathāvidhi
30uvāca caitān rājāsau svāgataṃ vo 'stv iti prabhuḥ
tasya hy etad vrataṃ rājan babhūva bhuvi viśrutam
31snātakān brāhmaṇān prāptāñ śrutvā sa samitiṃjayaḥ
apy ardharātre nṛpatiḥ pratyudgacchati bhārata
32tāṃs tv apūrveṇa veṣeṇa dṛṣṭvā nṛpatisattamaḥ
upatasthe jarāsaṃdho vismitaś cābhavat tadā
33te tu dṛṣṭvaiva rājānaṃ jarāsaṃdhaṃ nararṣabhāḥ
idam ūcur amitraghnāḥ sarve bharatasattama
34svasty astu kuśalaṃ rājann iti sarve vyavasthitāḥ
taṃ nṛpaṃ nṛpaśārdūla vipraikṣanta parasparam
35tān abravīj jarāsaṃdhas tadā yādavapāṇḍavān
āsyatām iti rājendra brāhmaṇacchadmasaṃvṛtān
36athopaviviśuḥ sarve trayas te puruṣarṣabhāḥ
saṃpradīptās trayo lakṣmyā mahādhvara ivāgnayaḥ
37tān uvāca jarāsaṃdhaḥ satyasaṃdho narādhipaḥ
vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt
38na snātakavratā viprā bahirmālyānulepanāḥ
bhavantīti nṛloke 'smin viditaṃ mama sarvaśaḥ
39te yūyaṃ puṣpavantaś ca bhujair jyāghātalakṣaṇaiḥ
bibhrataḥ kṣātram ojaś ca brāhmaṇyaṃ pratijānatha
40evaṃ virāgavasanā bahirmālyānulepanāḥ
satyaṃ vadata ke yūyaṃ satyaṃ rājasu śobhate
41caityakaṃ ca gireḥ śṛṅgaṃ bhittvā kim iva sadma naḥ
advāreṇa praviṣṭāḥ stha nirbhayā rājakilbiṣāt
42karma caitad viliṅgasya kiṃ vādya prasamīkṣitam
vadadhvaṃ vāci vīryaṃ ca brāhmaṇasya viśeṣataḥ
43evaṃ ca mām upasthāya kasmāc ca vidhinārhaṇām
praṇītāṃ no na gṛhṇīta kāryaṃ kiṃ cāsmadāgame
44evam uktas tataḥ kṛṣṇaḥ pratyuvāca mahāmanāḥ
snigdhagambhīrayā vācā vākyaṃ vākyaviśāradaḥ
45snātakavratino rājan brāhmaṇāḥ kṣatriyā viśaḥ
viśeṣaniyamāś caiṣām aviśeṣāś ca santy uta
46viśeṣavāṃś ca satataṃ kṣatriyaḥ śriyam archati
puṣpavatsu dhruvā śrīś ca puṣpavantas tato vayam
47kṣatriyo bāhuvīryas tu na tathā vākyavīryavān
apragalbhaṃ vacas tasya tasmād bārhadrathe smṛtam
48svavīryaṃ kṣatriyāṇāṃ ca bāhvor dhātā nyaveśayat
tad didṛkṣasi ced rājan draṣṭāsy adya na saṃśayaḥ
49advāreṇa ripor gehaṃ dvāreṇa suhṛdo gṛham
praviśanti sadā santo dvāraṃ no varjitaṃ tataḥ
50kāryavanto gṛhān etya śatruto nārhaṇāṃ vayam
pratigṛhṇīma tad viddhi etan naḥ śāśvataṃ vratam