Book 2 Chapter 17
1rākṣasy uvāca
1jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī
tava veśmani rājendra pūjitā nyavasaṃ sukham
2sāhaṃ pratyupakārārthaṃ cintayanty aniśaṃ nṛpa
taveme putraśakale dṛṣṭavaty asmi dhārmika
3saṃśleṣite mayā daivāt kumāraḥ samapadyata
tava bhāgyair mahārāja hetumātram ahaṃ tv iha
4kṛṣṇa uvāca
4evam uktvā tu sā rājaṃs tatraivāntaradhīyata
sa gṛhya ca kumāraṃ taṃ prāviśat svagṛhaṃ nṛpaḥ
5tasya bālasya yat kṛtyaṃ tac cakāra nṛpas tadā
ājñāpayac ca rākṣasyā māgadheṣu mahotsavam
6tasya nāmākarot tatra prajāpatisamaḥ pitā
jarayā saṃdhito yasmāj jarāsaṃdhas tato 'bhavat
7so 'vardhata mahātejā magadhādhipateḥ sutaḥ
pramāṇabalasaṃpanno hutāhutir ivānalaḥ
8kasya cit tv atha kālasya punar eva mahātapāḥ
magadhān upacakrāma bhagavāṃś caṇḍakauśikaḥ
9tasyāgamanasaṃhṛṣṭaḥ sāmātyaḥ sapuraḥsaraḥ
sabhāryaḥ saha putreṇa nirjagāma bṛhadrathaḥ
10pādyārghyācamanīyais tam arcayām āsa bhārata
sa nṛpo rājyasahitaṃ putraṃ cāsmai nyavedayat
11pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ
uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā
12sarvam etan mayā rājan vijñātaṃ jñānacakṣuṣā
putras tu śṛṇu rājendra yādṛśo 'yaṃ bhaviṣyati
13asya vīryavato vīryaṃ nānuyāsyanti pārthivāḥ
devair api visṛṣṭāni śastrāṇy asya mahīpate
na rujaṃ janayiṣyanti girer iva nadīrayāḥ
14sarvamūrdhābhiṣiktānām eṣa mūrdhni jvaliṣyati
sarveṣāṃ niṣprabhakaro jyotiṣām iva bhāskaraḥ
15enam āsādya rājānaḥ samṛddhabalavāhanāḥ
vināśam upayāsyanti śalabhā iva pāvakam
16eṣa śriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati
varṣāsv ivoddhatajalā nadīr nadanadīpatiḥ
17eṣa dhārayitā samyak cāturvarṇyaṃ mahābalaḥ
śubhāśubham iva sphītā sarvasasyadharā dharā
18asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ
sarvabhūtātmabhūtasya vāyor iva śarīriṇaḥ
19eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram
sarvalokeṣv atibalaḥ svayaṃ drakṣyati māgadhaḥ
20evaṃ bruvann eva muniḥ svakāryārthaṃ vicintayan
visarjayām āsa nṛpaṃ bṛhadratham athārihan
21praviśya nagaraṃ caiva jñātisaṃbandhibhir vṛtaḥ
abhiṣicya jarāsaṃdhaṃ magadhādhipatis tadā
bṛhadratho narapatiḥ parāṃ nirvṛtim āyayau
22abhiṣikte jarāsaṃdhe tadā rājā bṛhadrathaḥ
patnīdvayenānugatas tapovanarato 'bhavat
23tapovanasthe pitari mātṛbhyāṃ saha bhārata
jarāsaṃdhaḥ svavīryeṇa pārthivān akarod vaśe
24atha dīrghasya kālasya tapovanagato nṛpaḥ
sabhāryaḥ svargam agamat tapas taptvā bṛhadrathaḥ
25tasyāstāṃ haṃsaḍibhakāv aśastranidhanāv ubhau
mantre matimatāṃ śreṣṭhau yuddhaśāstraviśāradau
26yau tau mayā te kathitau pūrvam eva mahābalau
trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ
27evam eṣa tadā vīra balibhiḥ kukurāndhakaiḥ
vṛṣṇibhiś ca mahārāja nītihetor upekṣitaḥ