Book 2 Chapter 15
1yudhiṣṭhira uvāca
1samrāḍguṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ
kathaṃ prahiṇuyāṃ bhīmaṃ balāt kevalasāhasāt
2bhīmārjunāv ubhau netre mano manye janārdanam
manaścakṣurvihīnasya kīdṛśaṃ jīvitaṃ bhavet
3jarāsaṃdhabalaṃ prāpya duṣpāraṃ bhīmavikramam
śramo hi vaḥ parājayyāt kim u tatra viceṣṭitam
4asminn arthāntare yuktam anarthaḥ pratipadyate
yathāhaṃ vimṛśāmy ekas tat tāvac chrūyatāṃ mama
5saṃnyāsaṃ rocaye sādhu kāryasyāsya janārdana
pratihanti mano me 'dya rājasūyo durāsadaḥ
6vaiśaṃpāyana uvāca
6pārthaḥ prāpya dhanuḥśreṣṭham akṣayyau ca maheṣudhī
rathaṃ dhvajaṃ sabhāṃ caiva yudhiṣṭhiram abhāṣata
7dhanur astraṃ śarā vīryaṃ pakṣo bhūmir yaśo balam
prāptam etan mayā rājan duṣprāpaṃ yad abhīpsitam
8kule janma praśaṃsanti vaidyāḥ sādhu suniṣṭhitāḥ
balena sadṛśaṃ nāsti vīryaṃ tu mama rocate
9kṛtavīryakule jāto nirvīryaḥ kiṃ kariṣyati
kṣatriyaḥ sarvaśo rājan yasya vṛttiḥ parājaye
10sarvair api guṇair hīno vīryavān hi tared ripūn
sarvair api guṇair yukto nirvīryaḥ kiṃ kariṣyati
11dravyabhūtā guṇāḥ sarve tiṣṭhanti hi parākrame
jayasya hetuḥ siddhir hi karma daivaṃ ca saṃśritam
12saṃyukto hi balaiḥ kaś cit pramādān nopayujyate
tena dvāreṇa śatrubhyaḥ kṣīyate sabalo ripuḥ
13dainyaṃ yathābalavati tathā moho balānvite
tāv ubhau nāśakau hetū rājñā tyājyau jayārthinā
14jarāsaṃdhavināśaṃ ca rājñāṃ ca parimokṣaṇam
yadi kuryāma yajñārthaṃ kiṃ tataḥ paramaṃ bhavet
15anārambhe tu niyato bhaved aguṇaniścayaḥ
guṇān niḥsaṃśayād rājan nairguṇyaṃ manyase katham
16kāṣāyaṃ sulabhaṃ paścān munīnāṃ śamam icchatām
sāmrājyaṃ tu tavecchanto vayaṃ yotsyāmahe paraiḥ