Book 2 Chapter 14
1yudhiṣṭhira uvāca
1uktaṃ tvayā buddhimatā yan nānyo vaktum arhati
saṃśayānāṃ hi nirmoktā tvan nānyo vidyate bhuvi
2gṛhe gṛhe hi rājānaḥ svasya svasya priyaṃkarāḥ
na ca sāmrājyam āptās te samrāṭśabdo hi kṛtsnabhāk
3kathaṃ parānubhāvajñaḥ svaṃ praśaṃsitum arhati
pareṇa samavetas tu yaḥ praśastaḥ sa pūjyate
4viśālā bahulā bhūmir bahuratnasamācitā
dūraṃ gatvā vijānāti śreyo vṛṣṇikulodvaha
5śamam eva paraṃ manye na tu mokṣād bhavec chamaḥ
ārambhe pārameṣṭhyaṃ tu na prāpyam iti me matiḥ
6evam evābhijānanti kule jātā manasvinaḥ
kaś cit kadā cid eteṣāṃ bhavec chreṣṭho janārdana
7bhīma uvāca
7anārambhaparo rājā valmīka iva sīdati
durbalaś cānupāyena balinaṃ yo 'dhitiṣṭhati
8atandritas tu prāyeṇa durbalo balinaṃ ripum
jayet samyaṅ nayo rājan nītyārthān ātmano hitān
9kṛṣṇe nayo mayi balaṃ jayaḥ pārthe dhanaṃjaye
māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ
10kṛṣṇa uvāca
10ādatte 'rthaparo bālo nānubandham avekṣate
tasmād ariṃ na mṛṣyanti bālam arthaparāyaṇam
11hitvā karān yauvanāśvaḥ pālanāc ca bhagīrathaḥ
kārtavīryas tapoyogād balāt tu bharato vibhuḥ
ṛddhyā maruttas tān pañca samrāja iti śuśrumaḥ
12nigrāhyalakṣaṇaṃ prāpto dharmārthanayalakṣaṇaiḥ
bārhadratho jarāsaṃdhas tad viddhi bharatarṣabha
13na cainam anurudhyante kulāny ekaśataṃ nṛpāḥ
tasmād etad balād eva sāmrājyaṃ kurute 'dya saḥ
14ratnabhājo hi rājāno jarāsaṃdham upāsate
na ca tuṣyati tenāpi bālyād anayam āsthitaḥ
15mūrdhābhiṣiktaṃ nṛpatiṃ pradhānapuruṣaṃ balāt
ādatte na ca no dṛṣṭo 'bhāgaḥ puruṣataḥ kva cit
16evaṃ sarvān vaśe cakre jarāsaṃdhaḥ śatāvarān
taṃ durbalataro rājā kathaṃ pārtha upaiṣyati
17prokṣitānāṃ pramṛṣṭānāṃ rājñāṃ paśupater gṛhe
paśūnām iva kā prītir jīvite bharatarṣabha
18kṣatriyaḥ śastramaraṇo yadā bhavati satkṛtaḥ
nanu sma māgadhaṃ sarve pratibādhema yad vayam
19ṣaḍaśītiḥ samānītāḥ śeṣā rājaṃś caturdaśa
jarāsaṃdhena rājānas tataḥ krūraṃ prapatsyate
20prāpnuyāt sa yaśo dīptaṃ tatra yo vighnam ācaret
jayed yaś ca jarāsaṃdhaṃ sa samrāṇ niyataṃ bhavet