Book 2 Chapter 13
1śrīkṛṣṇa uvāca
1sarvair guṇair mahārāja rājasūyaṃ tvam arhasi
jānatas tv eva te sarvaṃ kiṃ cid vakṣyāmi bhārata
2jāmadagnyena rāmeṇa kṣatraṃ yad avaśeṣitam
tasmād avarajaṃ loke yad idaṃ kṣatrasaṃjñitam
3kṛto 'yaṃ kulasaṃkalpaḥ kṣatriyair vasudhādhipa
nideśavāgbhis tat te ha viditaṃ bharatarṣabha
4ailasyekṣvākuvaṃśasya prakṛtiṃ paricakṣate
rājānaḥ śreṇibaddhāś ca tato 'nye kṣatriyā bhuvi
5ailavaṃśyās tu ye rājaṃs tathaivekṣvākavo nṛpāḥ
tāni caikaśataṃ viddhi kulāni bharatarṣabha
6yayātes tv eva bhojānāṃ vistaro 'tiguṇo mahān
bhajate ca mahārāja vistaraḥ sa caturdiśam
7teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate
so 'vanīṃ madhyamāṃ bhuktvā mithobhedeṣv amanyata
8caturyus tv aparo rājā yasminn ekaśato 'bhavat
sa sāmrājyaṃ jarāsaṃdhaḥ prāpto bhavati yonitaḥ
9taṃ sa rājā mahāprājña saṃśritya kila sarvaśaḥ
rājan senāpatir jātaḥ śiśupālaḥ pratāpavān
10tam eva ca mahārāja śiṣyavat samupasthitaḥ
vakraḥ karūṣādhipatir māyāyodhī mahābalaḥ
11aparau ca mahāvīryau mahātmānau samāśritau
jarāsaṃdhaṃ mahāvīryaṃ tau haṃsaḍibhakāv ubhau
12dantavakraḥ karūṣaś ca kalabho meghavāhanaḥ
mūrdhnā divyaṃ maṇiṃ bibhrad yaṃ taṃ bhūtamaṇiṃ viduḥ
13muraṃ ca narakaṃ caiva śāsti yo yavanādhipau
aparyantabalo rājā pratīcyāṃ varuṇo yathā
14bhagadatto mahārāja vṛddhas tava pituḥ sakhā
sa vācā praṇatas tasya karmaṇā caiva bhārata
15snehabaddhas tu pitṛvan manasā bhaktimāṃs tvayi
pratīcyāṃ dakṣiṇaṃ cāntaṃ pṛthivyāḥ pāti yo nṛpaḥ
16mātulo bhavataḥ śūraḥ purujit kuntivardhanaḥ
sa te saṃnatimān ekaḥ snehataḥ śatrutāpanaḥ
17jarāsaṃdhaṃ gatas tv evaṃ purā yo na mayā hataḥ
puruṣottamavijñāto yo 'sau cediṣu durmatiḥ
18ātmānaṃ pratijānāti loke 'smin puruṣottamam
ādatte satataṃ mohād yaḥ sa cihnaṃ ca māmakam
19vaṅgapuṇḍrakirāteṣu rājā balasamanvitaḥ
pauṇḍrako vāsudeveti yo 'sau lokeṣu viśrutaḥ
20caturyuḥ sa mahārāja bhoja indrasakho balī
vidyābalād yo vyajayat pāṇḍyakrathakakaiśikān
21bhrātā yasyāhṛtiḥ śūro jāmadagnyasamo yudhi
sa bhakto māgadhaṃ rājā bhīṣmakaḥ paravīrahā
22priyāṇy ācarataḥ prahvān sadā saṃbandhinaḥ sataḥ
bhajato na bhajaty asmān apriyeṣu vyavasthitaḥ
23na kulaṃ na balaṃ rājann abhijānaṃs tathātmanaḥ
paśyamāno yaśo dīptaṃ jarāsaṃdham upāśritaḥ
24udīcyabhojāś ca tathā kulāny aṣṭādaśābhibho
jarāsaṃdhabhayād eva pratīcīṃ diśam āśritāḥ
25śūrasenā bhadrakārā bodhāḥ śālvāḥ paṭaccarāḥ
sustharāś ca sukuṭṭāś ca kuṇindāḥ kuntibhiḥ saha
26śālveyānāṃ ca rājānaḥ sodaryānucaraiḥ saha
dakṣiṇā ye ca pāñcālāḥ pūrvāḥ kuntiṣu kośalāḥ
27tathottarāṃ diśaṃ cāpi parityajya bhayārditāḥ
matsyāḥ saṃnyastapādāś ca dakṣiṇāṃ diśam āśritāḥ
28tathaiva sarvapāñcālā jarāsaṃdhabhayārditāḥ
svarāṣṭraṃ saṃparityajya vidrutāḥ sarvatodiśam
29kasya cit tv atha kālasya kaṃso nirmathya bāndhavān
bārhadrathasute devyāv upāgacchad vṛthāmatiḥ
30astiḥ prāptiś ca nāmnā te sahadevānuje 'bale
balena tena sa jñātīn abhibhūya vṛthāmatiḥ
31śraiṣṭhyaṃ prāptaḥ sa tasyāsīd atīvāpanayo mahān
bhojarājanyavṛddhais tu pīḍyamānair durātmanā
32jñātitrāṇam abhīpsadbhir asmatsaṃbhāvanā kṛtā
dattvākrūrāya sutanuṃ tām āhukasutāṃ tadā
33saṃkarṣaṇadvitīyena jñātikāryaṃ mayā kṛtam
hatau kaṃsasunāmānau mayā rāmeṇa cāpy uta
34bhaye tu samupakrānte jarāsaṃdhe samudyate
mantro 'yaṃ mantrito rājan kulair aṣṭādaśāvaraiḥ
35anāramanto nighnanto mahāstraiḥ śataghātibhiḥ
na hanyāma vayaṃ tasya tribhir varṣaśatair balam
36tasya hy amarasaṃkāśau balena balināṃ varau
nāmabhyāṃ haṃsaḍibhakāv ity āstāṃ yodhasattamau
37tāv ubhau sahitau vīrau jarāsaṃdhaś ca vīryavān
trayas trayāṇāṃ lokānāṃ paryāptā iti me matiḥ
38na hi kevalam asmākaṃ yāvanto 'nye ca pārthivāḥ
tathaiva teṣām āsīc ca buddhir buddhimatāṃ vara
39atha haṃsa iti khyātaḥ kaś cid āsīn mahān nṛpaḥ
sa cānyaiḥ sahito rājan saṃgrāme 'ṣṭādaśāvaraiḥ
40hato haṃsa iti proktam atha kenāpi bhārata
tac chrutvā ḍibhako rājan yamunāmbhasy amajjata
41vinā haṃsena loke 'smin nāhaṃ jīvitum utsahe
ity etāṃ matim āsthāya ḍibhako nidhanaṃ gataḥ
42tathā tu ḍibhakaṃ śrutvā haṃsaḥ parapuraṃjayaḥ
prapede yamunām eva so 'pi tasyāṃ nyamajjata
43tau sa rājā jarāsaṃdhaḥ śrutvāpsu nidhanaṃ gatau
svapuraṃ śūrasenānāṃ prayayau bharatarṣabha
44tato vayam amitraghna tasmin pratigate nṛpe
punar ānanditāḥ sarve mathurāyāṃ vasāmahe
45yadā tv abhyetya pitaraṃ sā vai rājīvalocanā
kaṃsabhāryā jarāsaṃdhaṃ duhitā māgadhaṃ nṛpam
46codayaty eva rājendra pativyasanaduḥkhitā
patighnaṃ me jahīty evaṃ punaḥ punar ariṃdama
47tato vayaṃ mahārāja taṃ mantraṃ pūrvamantritam
saṃsmaranto vimanaso vyapayātā narādhipa
48pṛthaktvena drutā rājan saṃkṣipya mahatīṃ śriyam
prapatāmo bhayāt tasya sadhanajñātibāndhavāḥ
49iti saṃcintya sarve sma pratīcīṃ diśam āśritāḥ
kuśasthalīṃ purīṃ ramyāṃ raivatenopaśobhitām
50punar niveśanaṃ tasyāṃ kṛtavanto vayaṃ nṛpa
tathaiva durgasaṃskāraṃ devair api durāsadam
51striyo 'pi yasyāṃ yudhyeyuḥ kiṃ punar vṛṣṇipuṃgavāḥ
tasyāṃ vayam amitraghna nivasāmo 'kutobhayāḥ
52ālokya girimukhyaṃ taṃ mādhavītīrtham eva ca
mādhavāḥ kuruśārdūla parāṃ mudam avāpnuvan
53evaṃ vayaṃ jarāsaṃdhād āditaḥ kṛtakilbiṣāḥ
sāmarthyavantaḥ saṃbandhād bhavantaṃ samupāśritāḥ
54triyojanāyataṃ sadma triskandhaṃ yojanād adhi
yojanānte śatadvāraṃ vikramakramatoraṇam
aṣṭādaśāvarair naddhaṃ kṣatriyair yuddhadurmadaiḥ
55aṣṭādaśa sahasrāṇi vrātānāṃ santi naḥ kule
āhukasya śataṃ putrā ekaikas triśatāvaraḥ
56cārudeṣṇaḥ saha bhrātrā cakradevo 'tha sātyakiḥ
ahaṃ ca rauhiṇeyaś ca sāmbaḥ śaurisamo yudhi
57evam ete rathāḥ sapta rājann anyān nibodha me
kṛtavarmā anādhṛṣṭiḥ samīkaḥ samitiṃjayaḥ
58kahvaḥ śaṅkur nidāntaś ca saptaivaite mahārathāḥ
putrau cāndhakabhojasya vṛddho rājā ca te daśa
59lokasaṃhananā vīrā vīryavanto mahābalāḥ
smaranto madhyamaṃ deśaṃ vṛṣṇimadhye gatavyathāḥ
60sa tvaṃ samrāḍguṇair yuktaḥ sadā bharatasattama
kṣatre samrājam ātmānaṃ kartum arhasi bhārata
61na tu śakyaṃ jarāsaṃdhe jīvamāne mahābale
rājasūyas tvayā prāptum eṣā rājan matir mama
62tena ruddhā hi rājānaḥ sarve jitvā girivraje
kandarāyāṃ girīndrasya siṃheneva mahādvipāḥ
63so 'pi rājā jarāsaṃdho yiyakṣur vasudhādhipaiḥ
ārādhya hi mahādevaṃ nirjitās tena pārthivāḥ
64sa hi nirjitya nirjitya pārthivān pṛtanāgatān
puram ānīya baddhvā ca cakāra puruṣavrajam
65vayaṃ caiva mahārāja jarāsaṃdhabhayāt tadā
mathurāṃ saṃparityajya gatā dvāravatīṃ purīm
66yadi tv enaṃ mahārāja yajñaṃ prāptum ihecchasi
yatasva teṣāṃ mokṣāya jarāsaṃdhavadhāya ca
67samārambho hi śakyo 'yaṃ nānyathā kurunandana
rājasūyasya kārtsnyena kartuṃ matimatāṃ vara
68ity eṣā me matī rājan yathā vā manyase 'nagha
evaṃ gate mamācakṣva svayaṃ niścitya hetubhiḥ