Book 2 Chapter 11
1nārada uvāca
1purā devayuge rājann ādityo bhagavān divaḥ
āgacchan mānuṣaṃ lokaṃ didṛkṣur vigataklamaḥ
2caran mānuṣarūpeṇa sabhāṃ dṛṣṭvā svayaṃbhuvaḥ
sabhām akathayan mahyaṃ brāhmīṃ tattvena pāṇḍava
3aprameyaprabhāṃ divyāṃ mānasīṃ bharatarṣabha
anirdeśyāṃ prabhāvena sarvabhūtamanoramām
4śrutvā guṇān ahaṃ tasyāḥ sabhāyāḥ pāṇḍunandana
darśanepsus tathā rājann ādityam aham abruvam
5bhagavan draṣṭum icchāmi pitāmahasabhām aham
yena sā tapasā śakyā karmaṇā vāpi gopate
6auṣadhair vā tathā yuktair uta vā māyayā yayā
tan mamācakṣva bhagavan paśyeyaṃ tāṃ sabhāṃ katham
7tataḥ sa bhagavān sūryo mām upādāya vīryavān
agacchat tāṃ sabhāṃ brāhmīṃ vipāpāṃ vigataklamām
8evaṃrūpeti sā śakyā na nirdeṣṭuṃ janādhipa
kṣaṇena hi bibharty anyad anirdeśyaṃ vapus tathā
9na veda parimāṇaṃ vā saṃsthānaṃ vāpi bhārata
na ca rūpaṃ mayā tādṛg dṛṣṭapūrvaṃ kadā cana
10susukhā sā sabhā rājan na śītā na ca gharmadā
na kṣutpipāse na glāniṃ prāpya tāṃ prāpnuvanty uta
11nānārūpair iva kṛtā suvicitraiḥ subhāsvaraiḥ
stambhair na ca dhṛtā sā tu śāśvatī na ca sā kṣarā
12ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā
dīpyate nākapṛṣṭhasthā bhāsayantīva bhāskaram
13tasyāṃ sa bhagavān āste vidadhad devamāyayā
svayam eko 'niśaṃ rājaṃl lokāṃl lokapitāmahaḥ
14upatiṣṭhanti cāpy enaṃ prajānāṃ patayaḥ prabhum
dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapas tathā
15bhṛgur atrir vasiṣṭhaś ca gautamaś ca tathāṅgirāḥ
mano 'ntarikṣaṃ vidyāś ca vāyus tejo jalaṃ mahī
16śabdaḥ sparśas tathā rūpaṃ raso gandhaś ca bhārata
prakṛtiś ca vikāraś ca yac cānyat kāraṇaṃ bhuvaḥ
17candramāḥ saha nakṣatrair ādityaś ca gabhastimān
vāyavaḥ kratavaś caiva saṃkalpaḥ prāṇa eva ca
18ete cānye ca bahavaḥ svayaṃbhuvam upasthitāḥ
artho dharmaś ca kāmaś ca harṣo dveṣas tapo damaḥ
19āyānti tasyāṃ sahitā gandharvāpsarasas tathā
viṃśatiḥ sapta caivānye lokapālāś ca sarvaśaḥ
20śukro bṛhaspatiś caiva budho 'ṅgāraka eva ca
śanaiścaraś ca rāhuś ca grahāḥ sarve tathaiva ca
21mantro rathaṃtaraś caiva harimān vasumān api
ādityāḥ sādhirājāno nānādvaṃdvair udāhṛtāḥ
22maruto viśvakarmā ca vasavaś caiva bhārata
tathā pitṛgaṇāḥ sarve sarvāṇi ca havīṃṣy atha
23ṛgvedaḥ sāmavedaś ca yajurvedaś ca pāṇḍava
atharvavedaś ca tathā parvāṇi ca viśāṃ pate
24itihāsopavedāś ca vedāṅgāni ca sarvaśaḥ
grahā yajñāś ca somaś ca daivatāni ca sarvaśaḥ
25sāvitrī durgataraṇī vāṇī saptavidhā tathā
medhā dhṛtiḥ śrutiś caiva prajñā buddhir yaśaḥ kṣamā
26sāmāni stutiśastrāṇi gāthāś ca vividhās tathā
bhāṣyāṇi tarkayuktāni dehavanti viśāṃ pate
27kṣaṇā lavā muhūrtāś ca divā rātris tathaiva ca
ardhamāsāś ca māsāś ca ṛtavaḥ ṣaṭ ca bhārata
28saṃvatsarāḥ pañcayugam ahorātrāś caturvidhāḥ
kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam
29aditir ditir danuś caiva surasā vinatā irā
kālakā surabhir devī saramā cātha gautamī
30ādityā vasavo rudrā marutaś cāśvināv api
viśvedevāś ca sādhyāś ca pitaraś ca manojavāḥ
31rākṣasāś ca piśācāś ca dānavā guhyakās tathā
suparṇanāgapaśavaḥ pitāmaham upāsate
32devo nārāyaṇas tasyāṃ tathā devarṣayaś ca ye
ṛṣayo vālakhilyāś ca yonijāyonijās tathā
33yac ca kiṃ cit triloke 'smin dṛśyate sthāṇujaṅgamam
sarvaṃ tasyāṃ mayā dṛṣṭaṃ tad viddhi manujādhipa
34aṣṭāśītisahasrāṇi yatīnām ūrdhvaretasām
prajāvatāṃ ca pañcāśad ṛṣīṇām api pāṇḍava
35te sma tatra yathākāmaṃ dṛṣṭvā sarve divaukasaḥ
praṇamya śirasā tasmai pratiyānti yathāgatam
36atithīn āgatān devān daityān nāgān munīṃs tathā
yakṣān suparṇān kāleyān gandharvāpsarasas tathā
37mahābhāgān amitadhīr brahmā lokapitāmahaḥ
dayāvān sarvabhūteṣu yathārhaṃ pratipadyate
38pratigṛhya ca viśvātmā svayaṃbhūr amitaprabhaḥ
sāntvamānārthasaṃbhogair yunakti manujādhipa
39tathā tair upayātaiś ca pratiyātaiś ca bhārata
ākulā sā sabhā tāta bhavati sma sukhapradā
40sarvatejomayī divyā brahmarṣigaṇasevitā
brāhmyā śriyā dīpyamānā śuśubhe vigataklamā
41sā sabhā tādṛśī dṛṣṭā sarvalokeṣu durlabhā
sabheyaṃ rājaśārdūla manuṣyeṣu yathā tava
42etā mayā dṛṣṭapūrvāḥ sabhā deveṣu pāṇḍava
taveyaṃ mānuṣe loke sarvaśreṣṭhatamā sabhā
43yudhiṣṭhira uvāca
43prāyaśo rājalokas te kathito vadatāṃ vara
vaivasvatasabhāyāṃ tu yathā vadasi vai prabho
44varuṇasya sabhāyāṃ tu nāgās te kathitā vibho
daityendrāś caiva bhūyiṣṭhāḥ saritaḥ sāgarās tathā
45tathā dhanapater yakṣā guhyakā rākṣasās tathā
gandharvāpsarasaś caiva bhagavāṃś ca vṛṣadhvajaḥ
46pitāmahasabhāyāṃ tu kathitās te maharṣayaḥ
sarvadevanikāyāś ca sarvaśāstrāṇi caiva hi
47śatakratusabhāyāṃ tu devāḥ saṃkīrtitā mune
uddeśataś ca gandharvā vividhāś ca maharṣayaḥ
48eka eva tu rājarṣir hariścandro mahāmune
kathitas te sabhānityo devendrasya mahātmanaḥ
49kiṃ karma tenācaritaṃ tapo vā niyatavratam
yenāsau saha śakreṇa spardhate sma mahāyaśāḥ
50pitṛlokagataś cāpi tvayā vipra pitā mama
dṛṣṭaḥ pāṇḍur mahābhāgaḥ kathaṃ cāsi samāgataḥ
51kim uktavāṃś ca bhagavann etad icchāmi veditum
tvattaḥ śrotum ahaṃ sarvaṃ paraṃ kautūhalaṃ hi me
52nārada uvāca
52yan māṃ pṛcchasi rājendra hariścandraṃ prati prabho
tat te 'haṃ saṃpravakṣyāmi māhātmyaṃ tasya dhīmataḥ
53sa rājā balavān āsīt samrāṭ sarvamahīkṣitām
tasya sarve mahīpālāḥ śāsanāvanatāḥ sthitāḥ
54tenaikaṃ ratham āsthāya jaitraṃ hemavibhūṣitam
śastrapratāpena jitā dvīpāḥ sapta nareśvara
55sa vijitya mahīṃ sarvāṃ saśailavanakānanām
ājahāra mahārāja rājasūyaṃ mahākratum
56tasya sarve mahīpālā dhanāny ājahrur ājñayā
dvijānāṃ pariveṣṭāras tasmin yajñe ca te 'bhavan
57prādāc ca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ
yathoktaṃ tatra tais tasmiṃs tataḥ pañcaguṇādhikam
58atarpayac ca vividhair vasubhir brāhmaṇāṃs tathā
prāsarpakāle saṃprāpte nānādigbhyaḥ samāgatān
59bhakṣyair bhojyaiś ca vividhair yathākāmapuraskṛtaiḥ
ratnaughatarpitais tuṣṭair dvijaiś ca samudāhṛtam
tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat
60etasmāt kāraṇāt pārtha hariścandro virājate
tebhyo rājasahasrebhyas tad viddhi bharatarṣabha
61samāpya ca hariścandro mahāyajñaṃ pratāpavān
abhiṣiktaḥ sa śuśubhe sāmrājyena narādhipa
62ye cānye 'pi mahīpālā rājasūyaṃ mahākratum
yajante te mahendreṇa modante saha bhārata
63ye cāpi nidhanaṃ prāptāḥ saṃgrāmeṣv apalāyinaḥ
te tatsadaḥ samāsādya modante bharatarṣabha
64tapasā ye ca tīvreṇa tyajantīha kalevaram
te 'pi tat sthānam āsādya śrīmanto bhānti nityaśaḥ
65pitā ca tvāha kaunteya pāṇḍuḥ kauravanandanaḥ
hariścandre śriyaṃ dṛṣṭvā nṛpatau jātavismayaḥ
66samartho 'si mahīṃ jetuṃ bhrātaras te vaśe sthitāḥ
rājasūyaṃ kratuśreṣṭham āharasveti bhārata
67tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava
gantāras te mahendrasya pūrvaiḥ saha salokatām
68bahuvighnaś ca nṛpate kratur eṣa smṛto mahān
chidrāṇy atra hi vāñchanti yajñaghnā brahmarākṣasāḥ
69yuddhaṃ ca pṛṣṭhagamanaṃ pṛthivīkṣayakārakam
kiṃ cid eva nimittaṃ ca bhavaty atra kṣayāvaham
70etat saṃcintya rājendra yat kṣamaṃ tat samācara
apramattotthito nityaṃ cāturvarṇyasya rakṣaṇe
bhava edhasva modasva dānais tarpaya ca dvijān
71etat te vistareṇoktaṃ yan māṃ tvaṃ paripṛcchasi
āpṛcche tvāṃ gamiṣyāmi dāśārhanagarīṃ prati
72vaiśaṃpāyana uvāca
72evam ākhyāya pārthebhyo nārado janamejaya
jagāma tair vṛto rājann ṛṣibhir yaiḥ samāgataḥ
73gate tu nārade pārtho bhrātṛbhiḥ saha kaurava
rājasūyaṃ kratuśreṣṭhaṃ cintayām āsa bhārata