Book 2 Chapter 10
1nārada uvāca
1sabhā vaiśravaṇī rājañ śatayojanam āyatā
vistīrṇā saptatiś caiva yojanāni sitaprabhā
2tapasā nirmitā rājan svayaṃ vaiśravaṇena sā
śaśiprabhā khecarīṇāṃ kailāsaśikharopamā
3guhyakair uhyamānā sā khe viṣakteva dṛśyate
divyā hemamayair uccaiḥ pādapair upaśobhitā
4raśmivatī bhāsvarā ca divyagandhā manoramā
sitābhraśikharākārā plavamāneva dṛśyate
5tasyāṃ vaiśravaṇo rājā vicitrābharaṇāmbaraḥ
strīsahasrāvṛtaḥ śrīmān āste jvalitakuṇḍalaḥ
6divākaranibhe puṇye divyāstaraṇasaṃvṛte
divyapādopadhāne ca niṣaṇṇaḥ paramāsane
7mandārāṇām udārāṇāṃ vanāni surabhīṇi ca
saugandhikānāṃ cādāya gandhān gandhavahaḥ śuciḥ
8nalinyāś cālakākhyāyāś candanānāṃ vanasya ca
manohṛdayasaṃhlādī vāyus tam upasevate
9tatra devāḥ sagandharvā gaṇair apsarasāṃ vṛtāḥ
divyatānena gītāni gānti divyāni bhārata
10miśrakeśī ca rambhā ca citrasenā śucismitā
cārunetrā ghṛtācī ca menakā puñjikasthalā
11viśvācī sahajanyā ca pramlocā urvaśī irā
vargā ca saurabheyī ca samīcī budbudā latā
12etāḥ sahasraśaś cānyā nṛttagītaviśāradāḥ
upatiṣṭhanti dhanadaṃ pāṇḍavāpsarasāṃ gaṇāḥ
13aniśaṃ divyavāditrair nṛttair gītaiś ca sā sabhā
aśūnyā rucirā bhāti gandharvāpsarasāṃ gaṇaiḥ
14kiṃnarā nāma gandharvā narā nāma tathāpare
maṇibhadro 'tha dhanadaḥ śvetabhadraś ca guhyakaḥ
15kaśerako gaṇḍakaṇḍuḥ pradyotaś ca mahābalaḥ
kustumburuḥ piśācaś ca gajakarṇo viśālakaḥ
16varāhakarṇaḥ sāndroṣṭhaḥ phalabhakṣaḥ phalodakaḥ
aṅgacūḍaḥ śikhāvarto hemanetro vibhīṣaṇaḥ
17puṣpānanaḥ piṅgalakaḥ śoṇitodaḥ pravālakaḥ
vṛkṣavāsyaniketaś ca cīravāsāś ca bhārata
18ete cānye ca bahavo yakṣāḥ śatasahasraśaḥ
sadā bhagavatī ca śrīs tathaiva nalakūbaraḥ
19ahaṃ ca bahuśas tasyāṃ bhavanty anye ca madvidhāḥ
ācāryāś cābhavaṃs tatra tathā devarṣayo 'pare
20bhagavān bhūtasaṃghaiś ca vṛtaḥ śatasahasraśaḥ
umāpatiḥ paśupatiḥ śūladhṛg bhaganetrahā
21tryambako rājaśārdūla devī ca vigataklamā
vāmanair vikaṭaiḥ kubjaiḥ kṣatajākṣair manojavaiḥ
22māṃsamedovasāhārair ugraśravaṇadarśanaiḥ
nānāpraharaṇair ghorair vātair iva mahājavaiḥ
vṛtaḥ sakhāyam anvāste sadaiva dhanadaṃ nṛpa
23sā sabhā tādṛśī rājan mayā dṛṣṭāntarikṣagā
pitāmahasabhāṃ rājan kathayiṣye gataklamām