Book 1 Chapter 224
1vaiśaṃpāyana uvāca
1mandapālo 'pi kauravya cintayānaḥ sutāṃs tadā
uktavān apy aśītāṃśuṃ naiva sa sma na tapyate
2sa tapyamānaḥ putrārthe lapitām idam abravīt
kathaṃ nv aśaktāḥ plavane lapite mama putrakāḥ
3vardhamāne hutavahe vāte śīghraṃ pravāyati
asamarthā vimokṣāya bhaviṣyanti mamātmajāḥ
4kathaṃ nv aśaktā trāṇāya mātā teṣāṃ tapasvinī
bhaviṣyaty asukhāviṣṭā putratrāṇam apaśyatī
5kathaṃ nu saraṇe 'śaktān patane ca mamātmajān
saṃtapyamānā abhito vāśamānābhidhāvatī
6jaritāriḥ kathaṃ putraḥ sārisṛkvaḥ kathaṃ ca me
stambamitraḥ kathaṃ droṇaḥ kathaṃ sā ca tapasvinī
7lālapyamānaṃ tam ṛṣiṃ mandapālaṃ tathā vane
lapitā pratyuvācedaṃ sāsūyam iva bhārata
8na te suteṣv avekṣāsti tān ṛṣīn uktavān asi
tejasvino vīryavanto na teṣāṃ jvalanād bhayam
9tathāgnau te parīttāś ca tvayā hi mama saṃnidhau
pratiśrutaṃ tathā ceti jvalanena mahātmanā
10lokapālo 'nṛtāṃ vācaṃ na tu vaktā kathaṃ cana
samarthās te ca vaktāro na te teṣv asti mānasam
11tām eva tu mamāmitrīṃ cintayan paritapyase
dhruvaṃ mayi na te sneho yathā tasyāṃ purābhavat
12na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane
pīḍyamāna upadraṣṭuṃ śaktenātmā kathaṃ cana
13gaccha tvaṃ jaritām eva yadarthaṃ paritapyase
cariṣyāmy aham apy ekā yathā kāpuruṣe tathā
14mandapāla uvāca
14nāham evaṃ care loke yathā tvam abhimanyase
apatyahetor vicare tac ca kṛcchragataṃ mama
15bhūtaṃ hitvā bhaviṣye 'rthe yo 'valambeta mandadhīḥ
avamanyeta taṃ loko yathecchasi tathā kuru
16eṣa hi jvalamāno 'gnir lelihāno mahīruhān
dveṣyaṃ hi hṛdi saṃtāpaṃ janayaty aśivaṃ mama
17vaiśaṃpāyana uvāca
17tasmād deśād atikrānte jvalane jaritā tataḥ
jagāma putrakān eva tvaritā putragṛddhinī
18sā tān kuśalinaḥ sarvān nirmuktāñ jātavedasaḥ
rorūyamāṇā kṛpaṇā sutān dṛṣṭavatī vane
19aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ
ekaikaśaś ca tān putrān krośamānānvapadyata
20tato 'bhyagacchat sahasā mandapālo 'pi bhārata
atha te sarva evainaṃ nābhyanandanta vai sutāḥ
21lālapyamānam ekaikaṃ jaritāṃ ca punaḥ punaḥ
nocus te vacanaṃ kiṃ cit tam ṛṣiṃ sādhv asādhu vā
22mandapāla uvāca
22jyeṣṭhaḥ sutas te katamaḥ katamas tadanantaraḥ
madhyamaḥ katamaḥ putraḥ kaniṣṭhaḥ katamaś ca te
23evaṃ bruvantaṃ duḥkhārtaṃ kiṃ māṃ na pratibhāṣase
kṛtavān asmi havyāśe naiva śāntim ito labhe
24jaritovāca
24kiṃ te jyeṣṭhe sute kāryaṃ kim anantarajena vā
kiṃ ca te madhyame kāryaṃ kiṃ kaniṣṭhe tapasvini
25yas tvaṃ māṃ sarvaśo hīnām utsṛjyāsi gataḥ purā
tām eva lapitāṃ gaccha taruṇīṃ cāruhāsinīm
26mandapāla uvāca
26na strīṇāṃ vidyate kiṃ cid anyatra puruṣāntarāt
sāpatnakam ṛte loke bhavitavyaṃ hi tat tathā
27suvratāpi hi kalyāṇī sarvalokapariśrutā
arundhatī paryaśaṅkad vasiṣṭham ṛṣisattamam
28viśuddhabhāvam atyantaṃ sadā priyahite ratam
saptarṣimadhyagaṃ vīram avamene ca taṃ munim
29apadhyānena sā tena dhūmāruṇasamaprabhā
lakṣyālakṣyā nābhirūpā nimittam iva lakṣyate
30apatyahetoḥ saṃprāptaṃ tathā tvam api mām iha
iṣṭam evaṃgate hitvā sā tathaiva ca vartase
31naiva bhāryeti viśvāsaḥ kāryaḥ puṃsā kathaṃ cana
na hi kāryam anudhyāti bhāryā putravatī satī
32vaiśaṃpāyana uvāca
32tatas te sarva evainaṃ putrāḥ samyag upāsire
sa ca tān ātmajān rājann āśvāsayitum ārabhat