Book 1 Chapter 223
1jaritārir uvāca
1purataḥ kṛcchrakālasya dhīmāñ jāgarti pūruṣaḥ
sa kṛcchrakālaṃ saṃprāpya vyathāṃ naivaiti karhi cit
2yas tu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate
sa kṛcchrakāle vyathito na prajānāti kiṃ cana
3sārisṛkva uvāca
3dhīras tvam asi medhāvī prāṇakṛcchram idaṃ ca naḥ
śūraḥ prājño bahūnāṃ hi bhavaty eko na saṃśayaḥ
4stambamitra uvāca
4jyeṣṭhas trātā bhavati vai jyeṣṭho muñcati kṛcchrataḥ
jyeṣṭhaś cen na prajānāti kanīyān kiṃ kariṣyati
5droṇa uvāca
5hiraṇyaretās tvarito jvalann āyāti naḥ kṣayam
saptajihvo 'nalaḥ kṣāmo lelihānopasarpati
6vaiśaṃpāyana uvāca
6evam ukto bhrātṛbhis tu jaritārir vibhāvasum
tuṣṭāva prāñjalir bhūtvā yathā tac chṛṇu pārthiva
7jaritārir uvāca
7ātmāsi vāyoḥ pavanaḥ śarīram uta vīrudhām
yonir āpaś ca te śukra yonis tvam asi cāmbhasaḥ
8ūrdhvaṃ cādhaś ca gacchanti visarpanti ca pārśvataḥ
arciṣas te mahāvīrya raśmayaḥ savitur yathā
9sārisṛkva uvāca
9mātā prapannā pitaraṃ na vidmaḥ; pakṣāś ca no na prajātābjaketo
na nas trātā vidyate 'gne tvad anyas; tasmād dhi naḥ parirakṣaikavīra
10yad agne te śivaṃ rūpaṃ ye ca te sapta hetayaḥ
tena naḥ parirakṣādya īḍitaḥ śaraṇaiṣiṇaḥ
11tvam evaikas tapase jātavedo; nānyas taptā vidyate goṣu deva
ṛṣīn asmān bālakān pālayasva; pareṇāsmān praihi vai havyavāha
12stambamitra uvāca
12sarvam agne tvam evaikas tvayi sarvam idaṃ jagat
tvaṃ dhārayasi bhūtāni bhuvanaṃ tvaṃ bibharṣi ca
13tvam agnir havyavāhas tvaṃ tvam eva paramaṃ haviḥ
manīṣiṇas tvāṃ yajante bahudhā caikadhaiva ca
14sṛṣṭvā lokāṃs trīn imān havyavāha; prāpte kāle pacasi punaḥ samiddhaḥ
sarvasyāsya bhuvanasya prasūtis; tvam evāgne bhavasi punaḥ pratiṣṭhā
15tvam annaṃ prāṇināṃ bhuktam antarbhūto jagatpate
nityaṃ pravṛddhaḥ pacasi tvayi sarvaṃ pratiṣṭhitam
16droṇa uvāca
16sūryo bhūtvā raśmibhir jātavedo; bhūmer ambho bhūmijātān rasāṃś ca
viśvān ādāya punar utsargakāle; sṛṣṭvā vṛṣṭyā bhāvayasīha śukra
17tvatta etāḥ punaḥ śukra vīrudho haritacchadāḥ
jāyante puṣkariṇyaś ca samudraś ca mahodadhiḥ
18idaṃ vai sadma tigmāṃśo varuṇasya parāyaṇam
śivas trātā bhavāsmākaṃ māsmān adya vināśaya
19piṅgākṣa lohitagrīva kṛṣṇavartman hutāśana
pareṇa praihi muñcāsmān sāgarasya gṛhān iva
20vaiśaṃpāyana uvāca
20evam ukto jātavedā droṇenākliṣṭakarmaṇā
droṇam āha pratītātmā mandapālapratijñayā
21ṛṣir droṇas tvam asi vai brahmaitad vyāhṛtaṃ tvayā
īpsitaṃ te kariṣyāmi na ca te vidyate bhayam
22mandapālena yūyaṃ hi mama pūrvaṃ niveditāḥ
varjayeḥ putrakān mahyaṃ dahan dāvam iti sma ha
23yac ca tad vacanaṃ tasya tvayā yac ceha bhāṣitam
ubhayaṃ me garīyas tad brūhi kiṃ karavāṇi te
bhṛśaṃ prīto 'smi bhadraṃ te brahman stotreṇa te vibho
24droṇa uvāca
24ime mārjārakāḥ śukra nityam udvejayanti naḥ
etān kuruṣva daṃṣṭrāsu havyavāha sabāndhavān
25vaiśaṃpāyana uvāca
25tathā tat kṛtavān vahnir abhyanujñāya śārṅgakān
dadāha khāṇḍavaṃ caiva samiddho janamejaya