Book 1 Chapter 218
1vaiśaṃpāyana uvāca
1tasyābhivarṣato vāri pāṇḍavaḥ pratyavārayat
śaravarṣeṇa bībhatsur uttamāstrāṇi darśayan
2śaraiḥ samantataḥ sarvaṃ khāṇḍavaṃ cāpi pāṇḍavaḥ
chādayām āsa tad varṣam apakṛṣya tato vanāt
3na ca sma kiṃ cic chaknoti bhūtaṃ niścarituṃ tataḥ
saṃchādyamāne khagamair asyatā savyasācinā
4takṣakas tu na tatrāsīt sarparājo mahābalaḥ
dahyamāne vane tasmin kurukṣetre 'bhavat tadā
5aśvasenas tu tatrāsīt takṣakasya suto balī
sa yatnam akarot tīvraṃ mokṣārthaṃ havyavāhanāt
6na śaśāka vinirgantuṃ kaunteyaśarapīḍitaḥ
mokṣayām āsa taṃ mātā nigīrya bhujagātmajā
7tasya pūrvaṃ śiro grastaṃ puccham asya nigīryate
ūrdhvam ācakrame sā tu pannagī putragṛddhinī
8tasyās tīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ
śiraś ciccheda gacchantyās tām apaśyat sureśvaraḥ
9taṃ mumocayiṣur vajrī vātavarṣeṇa pāṇḍavam
mohayām āsa tatkālam aśvasenas tv amucyata
10tāṃ ca māyāṃ tadā dṛṣṭvā ghorāṃ nāgena vañcitaḥ
dvidhā tridhā ca ciccheda khagatān eva bhārata
11śaśāpa taṃ ca saṃkruddho bībhatsur jihmagāminam
pāvako vāsudevaś ca apratiṣṭho bhaved iti
12tato jiṣṇuḥ sahasrākṣaṃ khaṃ vitatyeṣubhiḥ śitaiḥ
yodhayām āsa saṃkruddho vañcanāṃ tām anusmaran
13devarāḍ api taṃ dṛṣṭvā saṃrabdham iva phalgunam
svam astram asṛjad dīptaṃ yat tatānākhilaṃ nabhaḥ
14tato vāyur mahāghoṣaḥ kṣobhayan sarvasāgarān
viyatstho 'janayan meghāñ jaladhārāmuco 'kulān
15tadvighātārtham asṛjad arjuno 'py astram uttamam
vāyavyam evābhimantrya pratipattiviśāradaḥ
16tenendrāśanimeghānāṃ vīryaujas tadvināśitam
jaladhārāś ca tāḥ śoṣaṃ jagmur neśuś ca vidyutaḥ
17kṣaṇena cābhavad vyoma saṃpraśāntarajastamaḥ
sukhaśītānilaguṇaṃ prakṛtisthārkamaṇḍalam
18niṣpratīkārahṛṣṭaś ca hutabhug vividhākṛtiḥ
prajajvālātulārciṣmān svanādaiḥ pūrayañ jagat
19kṛṣṇābhyāṃ rakṣitaṃ dṛṣṭvā taṃ ca dāvam ahaṃkṛtāḥ
samutpetur athākāśaṃ suparṇādyāḥ patatriṇaḥ
20garuḍā vajrasadṛśaiḥ pakṣatuṇḍanakhais tathā
prahartukāmāḥ saṃpetur ākāśāt kṛṣṇapāṇḍavau
21tathaivoragasaṃghātāḥ pāṇḍavasya samīpataḥ
utsṛjanto viṣaṃ ghoraṃ niścerur jvalitānanāḥ
22tāṃś cakarta śaraiḥ pārthaḥ saroṣān dṛśya khecarān
vivaśāś cāpatan dīptaṃ dehābhāvāya pāvakam
23tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ
utpetur nādam atulam utsṛjanto raṇārthiṇaḥ
24ayaḥkaṇapacakrāśmabhuśuṇḍyudyatabāhavaḥ
kṛṣṇapārthau jighāṃsantaḥ krodhasaṃmūrcchitaujasaḥ
25teṣām abhivyāharatāṃ śastravarṣaṃ ca muñcatām
pramamāthottamāṅgāni bībhatsur niśitaiḥ śaraiḥ
26kṛṣṇaś ca sumahātejāś cakreṇārinihā tadā
daityadānavasaṃghānāṃ cakāra kadanaṃ mahat
27athāpare śarair viddhāś cakravegeritās tadā
velām iva samāsādya vyātiṣṭhanta mahaujasaḥ
28tataḥ śakro 'bhisaṃkruddhas tridaśānāṃ maheśvaraḥ
pāṇḍuraṃ gajam āsthāya tāv ubhau samabhidravat
29aśaniṃ gṛhya tarasā vajram astram avāsṛjat
hatāv etāv iti prāha surān asurasūdanaḥ
30tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim
jagṛhuḥ sarvaśastrāṇi svāni svāni surās tadā
31kāladaṇḍaṃ yamo rājā śibikāṃ ca dhaneśvaraḥ
pāśaṃ ca varuṇas tatra vicakraṃ ca tathā śivaḥ
32oṣadhīr dīpyamānāś ca jagṛhāte 'śvināv api
jagṛhe ca dhanur dhātā musalaṃ ca jayas tathā
33parvataṃ cāpi jagrāha kruddhas tvaṣṭā mahābalaḥ
aṃśas tu śaktiṃ jagrāha mṛtyur devaḥ paraśvadham
34pragṛhya parighaṃ ghoraṃ vicacārāryamā api
mitraś ca kṣuraparyantaṃ cakraṃ gṛhya vyatiṣṭhata
35pūṣā bhagaś ca saṃkruddhaḥ savitā ca viśāṃ pate
āttakārmukanistriṃśāḥ kṛṣṇapārthāv abhidrutāḥ
36rudrāś ca vasavaś caiva marutaś ca mahābalāḥ
viśvedevās tathā sādhyā dīpyamānāḥ svatejasā
37ete cānye ca bahavo devās tau puruṣottamau
kṛṣṇapārthau jighāṃsantaḥ pratīyur vividhāyudhāḥ
38tatrādbhutāny adṛśyanta nimittāni mahāhave
yugāntasamarūpāṇi bhūtotsādāya bhārata
39tathā tu dṛṣṭvā saṃrabdhaṃ śakraṃ devaiḥ sahācyutau
abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau
40āgatāṃś caiva tān dṛṣṭvā devān ekaikaśas tataḥ
nyavārayetāṃ saṃkruddhau bāṇair vajropamais tadā
41asakṛd bhagnasaṃkalpāḥ surāś ca bahuśaḥ kṛtāḥ
bhayād raṇaṃ parityajya śakram evābhiśiśriyuḥ
42dṛṣṭvā nivāritān devān mādhavenārjunena ca
āścaryam agamaṃs tatra munayo divi viṣṭhitāḥ
43śakraś cāpi tayor vīryam upalabhyāsakṛd raṇe
babhūva paramaprīto bhūyaś caitāv ayodhayat
44tato 'śmavarṣaṃ sumahad vyasṛjat pākaśāsanaḥ
bhūya eva tadā vīryaṃ jijñāsuḥ savyasācinaḥ
tac charair arjuno varṣaṃ pratijaghne 'tyamarṣaṇaḥ
45viphalaṃ kriyamāṇaṃ tat saṃprekṣya ca śatakratuḥ
bhūyaḥ saṃvardhayām āsa tad varṣaṃ devarāḍ atha
46so 'śmavarṣaṃ mahāvegair iṣubhiḥ pākaśāsaniḥ
vilayaṃ gamayām āsa harṣayan pitaraṃ tadā
47samutpāṭya tu pāṇibhyāṃ mandarāc chikharaṃ mahat
sadrumaṃ vyasṛjac chakro jighāṃsuḥ pāṇḍunandanam
48tato 'rjuno vegavadbhir jvalitāgrair ajihmagaiḥ
bāṇair vidhvaṃsayām āsa gireḥ śṛṅgaṃ sahasradhā
49girer viśīryamāṇasya tasya rūpaṃ tadā babhau
sārkacandragrahasyeva nabhasaḥ praviśīryataḥ
50tenāvākpatatā dāve śailena mahatā bhṛśam
bhūya eva hatās tatra prāṇinaḥ khāṇḍavālayāḥ