Book 1 Chapter 216
1vaiśaṃpāyana uvāca
1evam uktas tu bhagavān dhūmaketur hutāśanaḥ
cintayām āsa varuṇaṃ lokapālaṃ didṛkṣayā
ādityam udake devaṃ nivasantaṃ jaleśvaram
2sa ca tac cintitaṃ jñātvā darśayām āsa pāvakam
tam abravīd dhūmaketuḥ pratipūjya jaleśvaram
caturthaṃ lokapālānāṃ rakṣitāraṃ maheśvaram
3somena rājñā yad dattaṃ dhanuś caiveṣudhī ca te
tat prayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam
4kāryaṃ hi sumahat pārtho gāṇḍīvena kariṣyati
cakreṇa vāsudevaś ca tan madarthe pradīyatām
dadānīty eva varuṇaḥ pāvakaṃ pratyabhāṣata
5tato 'dbhutaṃ mahāvīryaṃ yaśaḥkīrtivivardhanam
sarvaśastrair anādhṛṣyaṃ sarvaśastrapramāthi ca
sarvāyudhamahāmātraṃ parasenāpradharṣaṇam
6ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam
citram uccāvacair varṇaiḥ śobhitaṃ ślakṣṇam avraṇam
7devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ
prādād vai dhanuratnaṃ tad akṣayyau ca maheṣudhī
8rathaṃ ca divyāśvayujaṃ kapipravaraketanam
upetaṃ rājatair aśvair gāndharvair hemamālibhiḥ
pāṇḍurābhrapratīkāśair manovāyusamair jave
9sarvopakaraṇair yuktam ajayyaṃ devadānavaiḥ
bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam
10sasarja yat svatapasā bhauvano bhuvanaprabhuḥ
prajāpatir anirdeśyaṃ yasya rūpaṃ raver iva
11yaṃ sma somaḥ samāruhya dānavān ajayat prabhuḥ
nagameghapratīkāśaṃ jvalantam iva ca śriyā
12āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā
tāpanīyā surucirā dhvajayaṣṭir anuttamā
13tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ
vinardann iva tatrasthaḥ saṃsthito mūrdhny aśobhata
14dhvaje bhūtāni tatrāsan vividhāni mahānti ca
nādena ripusainyānāṃ yeṣāṃ saṃjñā praṇaśyati
15sa taṃ nānāpatākābhiḥ śobhitaṃ ratham uttamam
pradakṣiṇam upāvṛtya daivatebhyaḥ praṇamya ca
16saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅgulitravān
āruroha rathaṃ pārtho vimānaṃ sukṛtī yathā
17tac ca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā
gāṇḍīvam upasaṃgṛhya babhūva mudito 'rjunaḥ
18hutāśanaṃ namaskṛtya tatas tad api vīryavān
jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ
19maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha
ye 'śṛṇvan kūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ
20labdhvā rathaṃ dhanuś caiva tathākṣayyau maheṣudhī
babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi
21vajranābhaṃ tataś cakraṃ dadau kṛṣṇāya pāvakaḥ
āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā
22abravīt pāvakaś cainam etena madhusūdana
amānuṣān api raṇe vijeṣyasi na saṃśayaḥ
23anena tvaṃ manuṣyāṇāṃ devānām api cāhave
rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā
bhaviṣyasi na saṃdehaḥ pravarārinibarhaṇe
24kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu
hatvāpratihataṃ saṃkhye pāṇim eṣyati te punaḥ
25varuṇaś ca dadau tasmai gadām aśaniniḥsvanām
daityāntakaraṇīṃ ghorāṃ nāmnā kaumodakīṃ hareḥ
26tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau
kṛtāstrau śastrasaṃpannau rathinau dhvajināv api
27kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ
kiṃ punar vajriṇaikena pannagārthe yuyutsunā
28arjuna uvāca
28cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān
triṣu lokeṣu tan nāsti yan na jīyāj janārdanaḥ
29gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī
aham apy utsahe lokān vijetuṃ yudhi pāvaka
30sarvataḥ parivāryainaṃ dāvena mahatā prabho
kāmaṃ saṃprajvalādyaiva kalyau svaḥ sāhyakarmaṇi
31vaiśaṃpāyana uvāca
31evam uktaḥ sa bhagavān dāśārheṇārjunena ca
taijasaṃ rūpam āsthāya dāvaṃ dagdhuṃ pracakrame
32sarvataḥ parivāryātha saptārcir jvalanas tadā
dadāha khāṇḍavaṃ kruddho yugāntam iva darśayan
33parigṛhya samāviṣṭas tad vanaṃ bharatarṣabha
meghastanitanirghoṣaṃ sarvabhūtāni nirdahan
34dahyatas tasya vibabhau rūpaṃ dāvasya bhārata
meror iva nagendrasya kāñcanasya mahādyuteḥ