Book 1 Chapter 211
1vaiśaṃpāyana uvāca
1tataḥ katipayāhasya tasmin raivatake girau
vṛṣṇyandhakānām abhavat sumahān utsavo nṛpa
2tatra dānaṃ dadur vīrā brāhmaṇānāṃ sahasraśaḥ
bhojavṛṣṇyandhakāś caiva mahe tasya gires tadā
3prāsādai ratnacitraiś ca gires tasya samantataḥ
sa deśaḥ śobhito rājan dīpavṛkṣaiś ca sarvaśaḥ
4vāditrāṇi ca tatra sma vādakāḥ samavādayan
nanṛtur nartakāś caiva jagur gānāni gāyanāḥ
5alaṃkṛtāḥ kumārāś ca vṛṣṇīnāṃ sumahaujasaḥ
yānair hāṭakacitrāṅgaiś cañcūryante sma sarvaśaḥ
6paurāś ca pādacāreṇa yānair uccāvacais tathā
sadārāḥ sānuyātrāś ca śataśo 'tha sahasraśaḥ
7tato haladharaḥ kṣībo revatīsahitaḥ prabhuḥ
anugamyamāno gandharvair acarat tatra bhārata
8tathaiva rājā vṛṣṇīnām ugrasenaḥ pratāpavān
upagīyamāno gandharvaiḥ strīsahasrasahāyavān
9raukmiṇeyaś ca sāmbaś ca kṣībau samaradurmadau
divyamālyāmbaradharau vijahrāte 'marāv iva
10akrūraḥ sāraṇaś caiva gado bhānur viḍūrathaḥ
niśaṭhaś cārudeṣṇaś ca pṛthur vipṛthur eva ca
11satyakaḥ sātyakiś caiva bhaṅgakārasahācarau
hārdikyaḥ kṛtavarmā ca ye cānye nānukīrtitāḥ
12ete parivṛtāḥ strībhir gandharvaiś ca pṛthak pṛthak
tam utsavaṃ raivatake śobhayāṃ cakrire tadā
13tadā kolāhale tasmin vartamāne mahāśubhe
vāsudevaś ca pārthaś ca sahitau parijagmatuḥ
14tatra caṅkramyamāṇau tau vāsudevasutāṃ śubhām
alaṃkṛtāṃ sakhīmadhye bhadrāṃ dadṛśatus tadā
15dṛṣṭvaiva tām arjunasya kandarpaḥ samajāyata
taṃ tathaikāgramanasaṃ kṛṣṇaḥ pārtham alakṣayat
16athābravīt puṣkarākṣaḥ prahasann iva bhārata
vanecarasya kim idaṃ kāmenāloḍyate manaḥ
17mamaiṣā bhaginī pārtha sāraṇasya sahodarā
yadi te vartate buddhir vakṣyāmi pitaraṃ svayam
18arjuna uvāca
18duhitā vasudevasya vāsudevasya ca svasā
rūpeṇa caiva saṃpannā kam ivaiṣā na mohayet
19kṛtam eva tu kalyāṇaṃ sarvaṃ mama bhaved dhruvam
yadi syān mama vārṣṇeyī mahiṣīyaṃ svasā tava
20prāptau tu ka upāyaḥ syāt tad bravīhi janārdana
āsthāsyāmi tathā sarvaṃ yadi śakyaṃ nareṇa tat
21vāsudeva uvāca
21svayaṃvaraḥ kṣatriyāṇāṃ vivāhaḥ puruṣarṣabha
sa ca saṃśayitaḥ pārtha svabhāvasyānimittataḥ
22prasahya haraṇaṃ cāpi kṣatriyāṇāṃ praśasyate
vivāhahetoḥ śūrāṇām iti dharmavido viduḥ
23sa tvam arjuna kalyāṇīṃ prasahya bhaginīṃ mama
hara svayaṃvare hy asyāḥ ko vai veda cikīrṣitam
24vaiśaṃpāyana uvāca
24tato 'rjunaś ca kṛṣṇaś ca viniścityetikṛtyatām
śīghragān puruṣān rājan preṣayām āsatus tadā
25dharmarājāya tat sarvam indraprasthagatāya vai
śrutvaiva ca mahābāhur anujajñe sa pāṇḍavaḥ