Book 1 Chapter 210
1vaiśaṃpāyana uvāca
1so 'parānteṣu tīrthāni puṇyāny āyatanāni ca
sarvāṇy evānupūrvyeṇa jagāmāmitavikramaḥ
2samudre paścime yāni tīrthāny āyatanāni ca
tāni sarvāṇi gatvā sa prabhāsam upajagmivān
3prabhāsadeśaṃ saṃprāptaṃ bībhatsum aparājitam
tīrthāny anucarantaṃ ca śuśrāva madhusūdanaḥ
4tato 'bhyagacchat kaunteyam ajñāto nāma mādhavaḥ
dadṛśāte tadānyonyaṃ prabhāse kṛṣṇapāṇḍavau
5tāv anyonyaṃ samāśliṣya pṛṣṭvā ca kuśalaṃ vane
āstāṃ priyasakhāyau tau naranārāyaṇāv ṛṣī
6tato 'rjunaṃ vāsudevas tāṃ caryāṃ paryapṛcchata
kimarthaṃ pāṇḍavemāni tīrthāny anucarasy uta
7tato 'rjuno yathāvṛttaṃ sarvam ākhyātavāṃs tadā
śrutvovāca ca vārṣṇeya evam etad iti prabhuḥ
8tau vihṛtya yathākāmaṃ prabhāse kṛṣṇapāṇḍavau
mahīdharaṃ raivatakaṃ vāsāyaivābhijagmatuḥ
9pūrvam eva tu kṛṣṇasya vacanāt taṃ mahīdharam
puruṣāḥ samalaṃcakrur upajahruś ca bhojanam
10pratigṛhyārjunaḥ sarvam upabhujya ca pāṇḍavaḥ
sahaiva vāsudevena dṛṣṭavān naṭanartakān
11abhyanujñāpya tān sarvān arcayitvā ca pāṇḍavaḥ
satkṛtaṃ śayanaṃ divyam abhyagacchan mahādyutiḥ
12tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata
āpagānāṃ vanānāṃ ca kathayām āsa sātvate
13sa kathāḥ kathayann eva nidrayā janamejaya
kaunteyo 'pahṛtas tasmiñ śayane svargasaṃmite
14madhureṇa sa gītena vīṇāśabdena cānagha
prabodhyamāno bubudhe stutibhir maṅgalais tathā
15sa kṛtvāvaśyakāryāṇi vārṣṇeyenābhinanditaḥ
rathena kāñcanāṅgena dvārakām abhijagmivān
16alaṃkṛtā dvārakā tu babhūva janamejaya
kuntīsutasya pūjārtham api niṣkuṭakeṣv api
17didṛkṣavaś ca kaunteyaṃ dvārakāvāsino janāḥ
narendramārgam ājagmus tūrṇaṃ śatasahasraśaḥ
18avalokeṣu nārīṇāṃ sahasrāṇi śatāni ca
bhojavṛṣṇyandhakānāṃ ca samavāyo mahān abhūt
19sa tathā satkṛtaḥ sarvair bhojavṛṣṇyandhakātmajaiḥ
abhivādyābhivādyāṃś ca sarvaiś ca pratinanditaḥ
20kumāraiḥ sarvaśo vīraḥ satkāreṇābhivāditaḥ
samānavayasaḥ sarvān āśliṣya sa punaḥ punaḥ
21kṛṣṇasya bhavane ramye ratnabhojyasamāvṛte
uvāsa saha kṛṣṇena bahulās tatra śarvarīḥ