Book 1 Chapter 209
1vargovāca
1tato vayaṃ pravyathitāḥ sarvā bharatasattama
āyāma śaraṇaṃ vipraṃ taṃ tapodhanam acyutam
2rūpeṇa vayasā caiva kandarpeṇa ca darpitāḥ
ayuktaṃ kṛtavatyaḥ sma kṣantum arhasi no dvija
3eṣa eva vadho 'smākaṃ suparyāptas tapodhana
yad vayaṃ saṃśitātmānaṃ pralobdhuṃ tvām ihāgatāḥ
4avadhyās tu striyaḥ sṛṣṭā manyante dharmacintakāḥ
tasmād dharmeṇa dharmajña nāsmān hiṃsitum arhasi
5sarvabhūteṣu dharmajña maitro brāhmaṇa ucyate
satyo bhavatu kalyāṇa eṣa vādo manīṣiṇām
6śaraṇaṃ ca prapannānāṃ śiṣṭāḥ kurvanti pālanam
śaraṇaṃ tvāṃ prapannāḥ sma tasmāt tvaṃ kṣantum arhasi
7vaiśaṃpāyana uvāca
7evam uktas tu dharmātmā brāhmaṇaḥ śubhakarmakṛt
prasādaṃ kṛtavān vīra ravisomasamaprabhaḥ
8brāhmaṇa uvāca
8śataṃ sahasraṃ viśvaṃ ca sarvam akṣayavācakam
parimāṇaṃ śataṃ tv etan naitad akṣayavācakam
9yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñ jale
utkarṣati jalāt kaś cit sthalaṃ puruṣasattamaḥ
10tadā yūyaṃ punaḥ sarvāḥ svarūpaṃ pratipatsyatha
anṛtaṃ noktapūrvaṃ me hasatāpi kadā cana
11tāni sarvāṇi tīrthāni itaḥ prabhṛti caiva ha
nārītīrthāni nāmneha khyātiṃ yāsyanti sarvaśaḥ
puṇyāni ca bhaviṣyanti pāvanāni manīṣiṇām
12vargovāca
12tato 'bhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam
acintayāmopasṛtya tasmād deśāt suduḥkhitāḥ
13kva nu nāma vayaṃ sarvāḥ kālenālpena taṃ naram
samāgacchema yo nas tad rūpam āpādayet punaḥ
14tā vayaṃ cintayitvaivaṃ muhūrtād iva bhārata
dṛṣṭavatyo mahābhāgaṃ devarṣim uta nāradam
15sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣim amitadyutim
abhivādya ca taṃ pārtha sthitāḥ sma vyathitānanāḥ
16sa no 'pṛcchad duḥkhamūlam uktavatyo vayaṃ ca tat
śrutvā tac ca yathāvṛttam idaṃ vacanam abravīt
17dakṣiṇe sāgarānūpe pañca tīrthāni santi vai
puṇyāni ramaṇīyāni tāni gacchata māciram
18tatrāśu puruṣavyāghraḥ pāṇḍavo vo dhanaṃjayaḥ
mokṣayiṣyati śuddhātmā duḥkhād asmān na saṃśayaḥ
19tasya sarvā vayaṃ vīra śrutvā vākyam ihāgatāḥ
tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha
20etās tu mama vai sakhyaś catasro 'nyā jale sthitāḥ
kuru karma śubhaṃ vīra etāḥ sarvā vimokṣaya
21vaiśaṃpāyana uvāca
21tatas tāḥ pāṇḍavaśreṣṭhaḥ sarvā eva viśāṃ pate
tasmāc chāpād adīnātmā mokṣayām āsa vīryavān
22utthāya ca jalāt tasmāt pratilabhya vapuḥ svakam
tās tadāpsaraso rājann adṛśyanta yathā purā
23tīrthāni śodhayitvā tu tathānujñāya tāḥ prabhuḥ
citrāṅgadāṃ punar draṣṭuṃ maṇalūrapuraṃ yayau
24tasyām ajanayat putraṃ rājānaṃ babhruvāhanam
taṃ dṛṣṭvā pāṇḍavo rājan gokarṇam abhito 'gamat