Book 1 Chapter 208
1vaiśaṃpāyana uvāca
1tataḥ samudre tīrthāni dakṣiṇe bharatarṣabhaḥ
abhyagacchat supuṇyāni śobhitāni tapasvibhiḥ
2varjayanti sma tīrthāni pañca tatra tu tāpasāḥ
ācīrṇāni tu yāny āsan purastāt tu tapasvibhiḥ
3agastyatīrthaṃ saubhadraṃ paulomaṃ ca supāvanam
kāraṃdhamaṃ prasannaṃ ca hayamedhaphalaṃ ca yat
bhāradvājasya tīrthaṃ ca pāpapraśamanaṃ mahat
4viviktāny upalakṣyātha tāni tīrthāni pāṇḍavaḥ
dṛṣṭvā ca varjyamānāni munibhir dharmabuddhibhiḥ
5tapasvinas tato 'pṛcchat prājñaliḥ kurunandanaḥ
tīrthānīmāni varjyante kimarthaṃ brahmavādibhiḥ
6tāpasā ūcuḥ
6grāhāḥ pañca vasanty eṣu haranti ca tapodhanān
ata etāni varjyante tīrthāni kurunandana
7vaiśaṃpāyana uvāca
7teṣāṃ śrutvā mahābāhur vāryamāṇas tapodhanaiḥ
jagāma tāni tīrthāni draṣṭuṃ puruṣasattamaḥ
8tataḥ saubhadram āsādya maharṣes tīrtham uttamam
vigāhya tarasā śūraḥ snānaṃ cakre paraṃtapaḥ
9atha taṃ puruṣavyāghram antarjalacaro mahān
nijagrāha jale grāhaḥ kuntīputraṃ dhanaṃjayam
10sa tam ādāya kaunteyo visphurantaṃ jalecaram
udatiṣṭhan mahābāhur balena balināṃ varaḥ
11utkṛṣṭa eva tu grāhaḥ so 'rjunena yaśasvinā
babhūva nārī kalyāṇī sarvābharaṇabhūṣitā
dīpyamānā śriyā rājan divyarūpā manoramā
12tad adbhutaṃ mahad dṛṣṭvā kuntīputro dhanaṃjayaḥ
tāṃ striyaṃ paramaprīta idaṃ vacanam abravīt
13kā vai tvam asi kalyāṇi kuto vāsi jalecarī
kimarthaṃ ca mahat pāpam idaṃ kṛtavatī purā
14nāry uvāca
14apsarāsmi mahābāho devāraṇyavicāriṇī
iṣṭā dhanapater nityaṃ vargā nāma mahābala
15mama sakhyaś catasro 'nyāḥ sarvāḥ kāmagamāḥ śubhāḥ
tābhiḥ sārdhaṃ prayātāsmi lokapālaniveśanam
16tataḥ paśyāmahe sarvā brāhmaṇaṃ saṃśitavratam
rūpavantam adhīyānam ekam ekāntacāriṇam
17tasya vai tapasā rājaṃs tad vanaṃ tejasāvṛtam
āditya iva taṃ deśaṃ kṛtsnaṃ sa vyavabhāsayat
18tasya dṛṣṭvā tapas tādṛg rūpaṃ cādbhutadarśanam
avatīrṇāḥ sma taṃ deśaṃ tapovighnacikīrṣayā
19ahaṃ ca saurabheyī ca samīcī budbudā latā
yaugapadyena taṃ vipram abhyagacchāma bhārata
20gāyantyo vai hasantyaś ca lobhayantyaś ca taṃ dvijam
sa ca nāsmāsu kṛtavān mano vīra kathaṃ cana
nākampata mahātejāḥ sthitas tapasi nirmale
21so 'śapat kupito 'smāṃs tu brāhmaṇaḥ kṣatriyarṣabha
grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ