Book 1 Chapter 207
1vaiśaṃpāyana uvāca
1kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata
prayayau himavatpārśvaṃ tato vajradharātmajaḥ
2agastyavaṭam āsādya vasiṣṭhasya ca parvatam
bhṛgutuṅge ca kaunteyaḥ kṛtavāñ śaucam ātmanaḥ
3pradadau gosahasrāṇi tīrtheṣv āyataneṣu ca
niveśāṃś ca dvijātibhyaḥ so 'dadat kurusattamaḥ
4hiraṇyabindos tīrthe ca snātvā puruṣasattamaḥ
dṛṣṭavān parvataśreṣṭhaṃ puṇyāny āyatanāni ca
5avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata
prācīṃ diśam abhiprepsur jagāma bharatarṣabhaḥ
6ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ
nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati
7nandām aparanandāṃ ca kauśikīṃ ca yaśasvinīm
mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata
8evaṃ sarvāṇi tīrthāni paśyamānas tathāśramān
ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu
9aṅgavaṅgakaliṅgeṣu yāni puṇyāni kāni cit
jagāma tāni sarvāṇi tīrthāny āyatanāni ca
dṛṣṭvā ca vidhivat tāni dhanaṃ cāpi dadau tataḥ
10kaliṅgarāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ
abhyanujñāya kaunteyam upāvartanta bhārata
11sa tu tair abhyanujñātaḥ kuntīputro dhanaṃjayaḥ
sahāyair alpakaiḥ śūraḥ prayayau yena sāgaram
12sa kaliṅgān atikramya deśān āyatanāni ca
dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ
13mahendraparvataṃ dṛṣṭvā tāpasair upaśobhitam
samudratīreṇa śanair maṇalūraṃ jagāma ha
14tatra sarvāṇi tīrthāni puṇyāny āyatanāni ca
abhigamya mahābāhur abhyagacchan mahīpatim
maṇalūreśvaraṃ rājan dharmajñaṃ citravāhanam
15tasya citrāṅgadā nāma duhitā cārudarśanā
tāṃ dadarśa pure tasmin vicarantīṃ yadṛcchayā
16dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm
abhigamya ca rājānaṃ jñāpayat svaṃ prayojanam
tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ
17rājā prabhaṃkaro nāma kule asmin babhūva ha
aputraḥ prasavenārthī tapas tepe sa uttamam
18ugreṇa tapasā tena praṇipātena śaṃkaraḥ
īśvaras toṣitas tena mahādeva umāpatiḥ
19sa tasmai bhagavān prādād ekaikaṃ prasavaṃ kule
ekaikaḥ prasavas tasmād bhavaty asmin kule sadā
20teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire
kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam
21putro mameyam iti me bhāvanā puruṣottama
putrikā hetuvidhinā saṃjñitā bharatarṣabha
22etac chulkaṃ bhavatv asyāḥ kulakṛj jāyatām iha
etena samayenemāṃ pratigṛhṇīṣva pāṇḍava
23sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca
uvāsa nagare tasmin kaunteyas trihimāḥ samāḥ