Book 1 Chapter 202
1nārada uvāca
1utsave vṛttamātre tu trailokyākāṅkṣiṇāv ubhau
mantrayitvā tataḥ senāṃ tāv ājñāpayatāṃ tadā
2suhṛdbhir abhyanujñātau daityavṛddhaiś ca mantribhiḥ
kṛtvā prāsthānikaṃ rātrau maghāsu yayatus tadā
3gadāpaṭṭiśadhāriṇyā śūlamudgarahastayā
prasthitau sahadharmiṇyā mahatyā daityasenayā
4maṅgalaiḥ stutibhiś cāpi vijayapratisaṃhitaiḥ
cāraṇaiḥ stūyamānau tu jagmatuḥ parayā mudā
5tāv antarikṣam utpatya daityau kāmagamāv ubhau
devānām eva bhavanaṃ jagmatur yuddhadurmadau
6tayor āgamanaṃ jñātvā varadānaṃ ca tat prabhoḥ
hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ
7tāv indralokaṃ nirjitya yakṣarakṣogaṇāṃs tathā
khecarāṇy api bhūtāni jigyatus tīvravikramau
8antarbhūmigatān nāgāñ jitvā tau ca mahāsurau
samudravāsinaḥ sarvān mlecchajātīn vijigyatuḥ
9tataḥ sarvāṃ mahīṃ jetum ārabdhāv ugraśāsanau
sainikāṃś ca samāhūya sutīkṣṇāṃ vācam ūcatuḥ
10rājarṣayo mahāyajñair havyakavyair dvijātayaḥ
tejo balaṃ ca devānāṃ vardhayanti śriyaṃ tathā
11teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām
saṃbhūya sarvair asmābhiḥ kāryaḥ sarvātmanā vadhaḥ
12evaṃ sarvān samādiśya pūrvatīre mahodadheḥ
krūrāṃ matiṃ samāsthāya jagmatuḥ sarvatomukham
13yajñair yajante ye ke cid yājayanti ca ye dvijāḥ
tān sarvān prasabhaṃ dṛṣṭvā balinau jaghnatus tadā
14āśrameṣv agnihotrāṇi ṛṣīṇāṃ bhāvitātmanām
gṛhītvā prakṣipanty apsu viśrabdhāḥ sainikās tayoḥ
15tapodhanaiś ca ye śāpāḥ kruddhair uktā mahātmabhiḥ
nākrāmanti tayos te 'pi varadānena jṛmbhatoḥ
16nākrāmanti yadā śāpā bāṇā muktāḥ śilāsv iva
niyamāṃs tadā parityajya vyadravanta dvijātayaḥ
17pṛthivyāṃ ye tapaḥsiddhā dāntāḥ śamaparāyaṇāḥ
tayor bhayād dudruvus te vainateyād ivoragāḥ
18mathitair āśramair bhagnair vikīrṇakalaśasruvaiḥ
śūnyam āsīj jagat sarvaṃ kāleneva hataṃ yathā
19rājarṣibhir adṛśyadbhir ṛṣibhiś ca mahāsurau
ubhau viniścayaṃ kṛtvā vikurvāte vadhaiṣiṇau
20prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau
saṃlīnān api durgeṣu ninyatur yamasādanam
21siṃhau bhūtvā punar vyāghrau punaś cāntarhitāv ubhau
tais tair upāyais tau krūrāv ṛṣīn dṛṣṭvā nijaghnatuḥ
22nivṛttayajñasvādhyāyā praṇaṣṭanṛpatidvijā
utsannotsavayajñā ca babhūva vasudhā tadā
23hāhābhūtā bhayārtā ca nivṛttavipaṇāpaṇā
nivṛttadevakāryā ca puṇyodvāhavivarjitā
24nivṛttakṛṣigorakṣā vidhvastanagarāśramā
asthikaṅkālasaṃkīrṇā bhūr babhūvogradarśanā
25nivṛttapitṛkāryaṃ ca nirvaṣaṭkāramaṅgalam
jagat pratibhayākāraṃ duṣprekṣyam abhavat tadā
26candrādityau grahās tārā nakṣatrāṇi divaukasaḥ
jagmur viṣādaṃ tat karma dṛṣṭvā sundopasundayoḥ
27evaṃ sarvā diśo daityau jitvā krūreṇa karmaṇā
niḥsapatnau kurukṣetre niveśam abhicakratuḥ