Book 1 Chapter 196
1droṇa uvāca
1mantrāya samupānītair dhṛtarāṣṭrahitair nṛpa
dharmyaṃ pathyaṃ yaśasyaṃ ca vācyam ity anuśuśrumaḥ
2mamāpy eṣā matis tāta yā bhīṣmasya mahātmanaḥ
saṃvibhajyās tu kaunteyā dharma eṣa sanātanaḥ
3preṣyatāṃ drupadāyāśu naraḥ kaś cit priyaṃvadaḥ
bahulaṃ ratnam ādāya teṣām arthāya bhārata
4mithaḥ kṛtyaṃ ca tasmai sa ādāya bahu gacchatu
vṛddhiṃ ca paramāṃ brūyāt tatsaṃyogodbhavāṃ tathā
5saṃprīyamāṇaṃ tvāṃ brūyād rājan dūryodhanaṃ tathā
asakṛd drupade caiva dhṛṣṭadyumne ca bhārata
6ucitatvaṃ priyatvaṃ ca yogasyāpi ca varṇayet
punaḥ punaś ca kaunteyān mādrīputrau ca sāntvayan
7hiraṇmayāni śubhrāṇi bahūny ābharaṇāni ca
vacanāt tava rājendra draupadyāḥ saṃprayacchatu
8tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha
pāṇḍavānāṃ ca sarveṣāṃ kuntyā yuktāni yāni ca
9evaṃ sāntvasamāyuktaṃ drupadaṃ pāṇḍavaiḥ saha
uktvāthānantaraṃ brūyāt teṣām āgamanaṃ prati
10anujñāteṣu vīreṣu balaṃ gacchatu śobhanam
duḥśāsano vikarṇaś ca pāṇḍavān ānayantv iha
11tatas te pārthivaśreṣṭha pūjyamānāḥ sadā tvayā
prakṛtīnām anumate pade sthāsyanti paitṛke
12evaṃ tava mahārāja teṣu putreṣu caiva ha
vṛttam aupayikaṃ manye bhīṣmeṇa saha bhārata
13karṇa uvāca
13yojitāv arthamānābhyāṃ sarvakāryeṣv anantarau
na mantrayetāṃ tvacchreyaḥ kim adbhutataraṃ tataḥ
14duṣṭena manasā yo vai pracchannenāntarātmanā
brūyān niḥśreyasaṃ nāma kathaṃ kuryāt satāṃ matam
15na mitrāṇy arthakṛcchreṣu śreyase vetarāya vā
vidhipūrvaṃ hi sarvasya duḥkhaṃ vā yadi vā sukham
16kṛtaprajño 'kṛtaprajño bālo vṛddhaś ca mānavaḥ
sasahāyo 'sahāyaś ca sarvaṃ sarvatra vindati
17śrūyate hi purā kaś cid ambuvīca iti śrutaḥ
āsīd rājagṛhe rājā māgadhānāṃ mahīkṣitām
18sa hīnaḥ karaṇaiḥ sarvair ucchvāsaparamo nṛpaḥ
amātyasaṃsthaḥ kāryeṣu sarveṣv evābhavat tadā
19tasyāmātyo mahākarṇir babhūvaikeśvaraḥ purā
sa labdhabalam ātmānaṃ manyamāno 'vamanyate
20sa rājña upabhogyāni striyo ratnadhanāni ca
ādade sarvaśo mūḍha aiśvaryaṃ ca svayaṃ tadā
21tad ādāya ca lubdhasya lābhāl lobho vyavardhata
tathā hi sarvam ādāya rājyam asya jihīrṣati
22hīnasya karaṇaiḥ sarvair ucchvāsaparamasya ca
yatamāno 'pi tad rājyaṃ na śaśāketi naḥ śrutam
23kim anyad vihitān nūnaṃ tasya sā puruṣendratā
yadi te vihitaṃ rājyaṃ bhaviṣyati viśāṃ pate
24miṣataḥ sarvalokasya sthāsyate tvayi tad dhruvam
ato 'nyathā ced vihitaṃ yatamāno na lapsyase
25evaṃ vidvann upādatsva mantriṇāṃ sādhv asādhutām
duṣṭānāṃ caiva boddhavyam aduṣṭānāṃ ca bhāṣitam
26droṇa uvāca
26vidma te bhāvadoṣeṇa yadartham idam ucyate
duṣṭaḥ pāṇḍavahetos tvaṃ doṣaṃ khyāpayase hi naḥ
27hitaṃ tu paramaṃ karṇa bravīmi kuruvardhanam
atha tvaṃ manyase duṣṭaṃ brūhi yat paramaṃ hitam
28ato 'nyathā cet kriyate yad bravīmi paraṃ hitam
kuravo vinaśiṣyanti nacireṇeti me matiḥ