Book 1 Chapter 194
1karṇa uvāca
1duryodhana tava prajñā na samyag iti me matiḥ
na hy upāyena te śakyāḥ pāṇḍavāḥ kurunandana
2pūrvam eva hi te sūkṣmair upāyair yatitās tvayā
nigrahītuṃ yadā vīra śakitā na tadā tvayā
3ihaiva vartamānās te samīpe tava pārthiva
ajātapakṣāḥ śiśavaḥ śakitā naiva bādhitum
4jātapakṣā videśasthā vivṛddhāḥ sarvaśo 'dya te
nopāyasādhyāḥ kaunteyā mamaiṣā matir acyuta
5na ca te vyasanair yoktuṃ śakyā diṣṭakṛtā hi te
śaṅkitāś cepsavaś caiva pitṛpaitāmahaṃ padam
6paraspareṇa bhedaś ca nādhātuṃ teṣu śakyate
ekasyāṃ ye ratāḥ patnyāṃ na bhidyante parasparam
7na cāpi kṛṣṇā śakyeta tebhyo bhedayituṃ paraiḥ
paridyūnān vṛtavatī kim utādya mṛjāvataḥ
8īpsitaś ca guṇaḥ strīṇām ekasyā bahubhartṛtā
taṃ ca prāptavatī kṛṣṇā na sā bhedayituṃ sukham
9āryavṛttaś ca pāñcālyo na sa rājā dhanapriyaḥ
na saṃtyakṣyati kaunteyān rājyadānair api dhruvam
10tathāsya putro guṇavān anuraktaś ca pāṇḍavān
tasmān nopāyasādhyāṃs tān ahaṃ manye kathaṃ cana
11idaṃ tv adya kṣamaṃ kartum asmākaṃ puruṣarṣabha
yāvan na kṛtamūlās te pāṇḍaveyā viśāṃ pate
tāvat praharaṇīyās te rocatāṃ tava vikramaḥ
12asmatpakṣo mahān yāvad yāvat pāñcālako laghuḥ
tāvat praharaṇaṃ teṣāṃ kriyatāṃ mā vicāraya
13vāhanāni prabhūtāni mitrāṇi bahulāni ca
yāvan na teṣāṃ gāndhāre tāvad evāśu vikrama
14yāvac ca rājā pāñcālyo nodyame kurute manaḥ
saha putrair mahāvīryais tāvad evāśu vikrama
15yāvann āyāti vārṣṇeyaḥ karṣan yādavavāhinīm
rājyārthe pāṇḍaveyānāṃ tāvad evāśu vikrama
16vasūni vividhān bhogān rājyam eva ca kevalam
nātyājyam asti kṛṣṇasya pāṇḍavārthe mahīpate
17vikrameṇa mahī prāptā bharatena mahātmanā
vikrameṇa ca lokāṃs trīñ jitavān pākaśāsanaḥ
18vikramaṃ ca praśaṃsanti kṣatriyasya viśāṃ pate
svako hi dharmaḥ śūrāṇāṃ vikramaḥ pārthivarṣabha
19te balena vayaṃ rājan mahatā caturaṅgiṇā
pramathya drupadaṃ śīghram ānayāmeha pāṇḍavān
20na hi sāmnā na dānena na bhedena ca pāṇḍavāḥ
śakyāḥ sādhayituṃ tasmād vikrameṇaiva tāñ jahi
21tān vikrameṇa jitvemām akhilāṃ bhuṅkṣva medinīm
nānyam atra prapaśyāmi kāryopāyaṃ janādhipa
22vaiśaṃpāyana uvāca
22śrutvā tu rādheyavaco dhṛtarāṣṭraḥ pratāpavān
abhipūjya tataḥ paścād idaṃ vacanam abravīt
23upapannaṃ mahāprājñe kṛtāstre sūtanandane
tvayi vikramasaṃpannam idaṃ vacanam īdṛśam
24bhūya eva tu bhīṣmaś ca droṇo vidura eva ca
yuvāṃ ca kurutāṃ buddhiṃ bhaved yā naḥ sukhodayā
25tata ānāyya tān sarvān mantriṇaḥ sumahāyaśāḥ
dhṛtarāṣṭro mahārāja mantrayām āsa vai tadā