Book 1 Chapter 192
1vaiśaṃpāyana uvāca
1tato rājñāṃ carair āptaiś cāraḥ samupanīyata
pāṇḍavair upasaṃpannā draupadī patibhiḥ śubhā
2yena tad dhanur āyamya lakṣyaṃ viddhaṃ mahātmanā
so 'rjuno jayatāṃ śreṣṭho mahābāṇadhanurdharaḥ
3yaḥ śalyaṃ madrarājānam utkṣipyābhrāmayad balī
trāsayaṃś cāpi saṃkruddho vṛkṣeṇa puruṣān raṇe
4na cāpi saṃbhramaḥ kaś cid āsīt tatra mahātmanaḥ
sa bhīmo bhīmasaṃsparśaḥ śatrusenāṅgapātanaḥ
5brahmarūpadharāñ śrutvā pāṇḍurājasutāṃs tadā
kaunteyān manujendrāṇāṃ vismayaḥ samajāyata
6saputrā hi purā kuntī dagdhā jatugṛhe śrutā
punarjātān iti smaitān manyante sarvapārthivāḥ
7dhik kurvantas tadā bhīṣmaṃ dhṛtarāṣṭraṃ ca kauravam
karmaṇā sunṛśaṃsena purocanakṛtena vai
8vṛtte svayaṃvare caiva rājānaḥ sarva eva te
yathāgataṃ viprajagmur viditvā pāṇḍavān vṛtān
9atha duryodhano rājā vimanā bhrātṛbhiḥ saha
aśvatthāmnā mātulena karṇena ca kṛpeṇa ca
10vinivṛtto vṛtaṃ dṛṣṭvā draupadyā śvetavāhanam
taṃ tu duḥśāsano vrīḍan mandaṃ mandam ivābravīt
11yady asau brāhmaṇo na syād vindeta draupadīṃ na saḥ
na hi taṃ tattvato rājan veda kaś cid dhanaṃjayam
12daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam
dhig asmatpauruṣaṃ tāta yad dharantīha pāṇḍavāḥ
13evaṃ saṃbhāṣamāṇās te nindantaś ca purocanam
viviśur hāstinapuraṃ dīnā vigatacetasaḥ
14trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ
muktān havyavahāc cainān saṃyuktān drupadena ca
15dhṛṣṭadyumnaṃ ca saṃcintya tathaiva ca śikhaṇḍinam
drupadasyātmajāṃś cānyān sarvayuddhaviśāradān
16viduras tv atha tāñ śrutvā draupadyā pāṇḍavān vṛtān
vrīḍitān dhārtarāṣṭrāṃś ca bhagnadarpān upāgatān
17tataḥ prītamanāḥ kṣattā dhṛtarāṣṭraṃ viśāṃ pate
uvāca diṣṭyā kuravo vardhanta iti vismitaḥ
18vaicitravīryas tu nṛpo niśamya vidurasya tat
abravīt paramaprīto diṣṭyā diṣṭyeti bhārata
19manyate hi vṛtaṃ putraṃ jyeṣṭhaṃ drupadakanyayā
duryodhanam avijñānāt prajñācakṣur nareśvaraḥ
20atha tv ājñāpayām āsa draupadyā bhūṣaṇaṃ bahu
ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā
21athāsya paścād vidura ācakhyau pāṇḍavān vṛtān
sarvān kuśalino vīrān pūjitān drupadena ca
teṣāṃ saṃbandhinaś cānyān bahūn balasamanvitān
22dhṛtarāṣṭra uvāca
22yathaiva pāṇḍoḥ putrās te tathaivābhyadhikā mama
seyam abhyadhikā prītir vṛddhir vidura me matā
yat te kuśalino vīrā mitravantaś ca pāṇḍavāḥ
23ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam
na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ
24vaiśaṃpāyana uvāca
24taṃ tathā bhāṣamāṇaṃ tu viduraḥ pratyabhāṣata
nityaṃ bhavatu te buddhir eṣā rājañ śataṃ samāḥ
25tato duryodhanaś caiva rādheyaś ca viśāṃ pate
dhṛtarāṣṭram upāgamya vaco 'brūtām idaṃ tadā
26saṃnidhau vidurasya tvāṃ vaktuṃ nṛpa na śaknuvaḥ
viviktam iti vakṣyāvaḥ kiṃ tavedaṃ cikīrṣitam
27sapatnavṛddhiṃ yat tāta manyase vṛddhim ātmanaḥ
abhiṣṭauṣi ca yat kṣattuḥ samīpe dvipadāṃ vara
28anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha
teṣāṃ balavighāto hi kartavyas tāta nityaśaḥ
29te vayaṃ prāptakālasya cikīrṣāṃ mantrayāmahe
yathā no na graseyus te saputrabalabāndhavān