Book 1 Chapter 191
1vaiśaṃpāyana uvāca
1pāṇḍavaiḥ saha saṃyogaṃ gatasya drupadasya tu
na babhūva bhayaṃ kiṃ cid devebhyo 'pi kathaṃ cana
2kuntīm āsādya tā nāryo drupadasya mahātmanaḥ
nāma saṃkīrtayantyas tāḥ pādau jagmuḥ svamūrdhabhiḥ
3kṛṣṇā ca kṣaumasaṃvītā kṛtakautukamaṅgalā
kṛtābhivādanā śvaśrvās tasthau prahvā kṛtāñjaliḥ
4rūpalakṣaṇasaṃpannāṃ śīlācārasamanvitām
draupadīm avadat premṇā pṛthāśīrvacanaṃ snuṣām
5yathendrāṇī harihaye svāhā caiva vibhāvasau
rohiṇī ca yathā some damayantī yathā nale
6yathā vaiśravaṇe bhadrā vasiṣṭhe cāpy arundhatī
yathā nārāyaṇe lakṣmīs tathā tvaṃ bhava bhartṛṣu
7jīvasūr vīrasūr bhadre bahusaukhyasamanvitā
subhagā bhogasaṃpannā yajñapatnī svanuvratā
8atithīn āgatān sādhūn bālān vṛddhān gurūṃs tathā
pūjayantyā yathānyāyaṃ śaśvad gacchantu te samāḥ
9kurujāṅgalamukhyeṣu rāṣṭreṣu nagareṣu ca
anu tvam abhiṣicyasva nṛpatiṃ dharmavatsalam
10patibhir nirjitām urvīṃ vikrameṇa mahābalaiḥ
kuru brāhmaṇasāt sarvām aśvamedhe mahākratau
11pṛthivyāṃ yāni ratnāni guṇavanti gunānvite
tāny āpnuhi tvaṃ kalyāṇi sukhinī śaradāṃ śatam
12yathā ca tvābhinandāmi vadhv adya kṣaumasaṃvṛtām
tathā bhūyo 'bhinandiṣye sūtaputrāṃ guṇānvitām
13tatas tu kṛtadārebhyaḥ pāṇḍubhyaḥ prāhiṇod dhariḥ
muktāvaiḍūryacitrāṇi haimāny ābharaṇāni ca
14vāsāṃsi ca mahārhāṇi nānādeśyāni mādhavaḥ
kambalājinaratnāni sparśavanti śubhāni ca
15śayanāsanayānāni vividhāni mahānti ca
vaiḍūryavajracitrāṇi śataśo bhājanāni ca
16rūpayauvanadākṣiṇyair upetāś ca svalaṃkṛtāḥ
preṣyāḥ saṃpradadau kṛṣṇo nānādeśyāḥ sahasraśaḥ
17gajān vinītān bhadrāṃś ca sadaśvāṃś ca svalaṃkṛtān
rathāṃś ca dāntān sauvarṇaiḥ śubhaiḥ paṭṭair alaṃkṛtān
18koṭiśaś ca suvarṇaṃ sa teṣām akṛtakaṃ tathā
vītīkṛtam ameyātmā prāhiṇon madhusūdanaḥ
19tat sarvaṃ pratijagrāha dharmarājo yudhiṣṭhiraḥ
mudā paramayā yukto govindapriyakāmyayā