Book 1 Chapter 190
1drupada uvāca
1aśrutvaivaṃ vacanaṃ te maharṣe; mayā pūrvaṃ yatitaṃ kāryam etat
na vai śakyaṃ vihitasyāpayātuṃ; tad evedam upapannaṃ vidhānam
2diṣṭasya granthir anivartanīyaḥ; svakarmaṇā vihitaṃ neha kiṃ cit
kṛtaṃ nimittaṃ hi varaikahetos; tad evedam upapannaṃ bahūnām
3yathaiva kṛṣṇoktavatī purastān; naikān patīn me bhagavān dadātu
sa cāpy evaṃ varam ity abravīt tāṃ; devo hi veda paramaṃ yad atra
4yadi vāyaṃ vihitaḥ śaṃkareṇa; dharmo 'dharmo vā nātra mamāparādhaḥ
gṛhṇantv ime vidhivat pāṇim asyā; yathopajoṣaṃ vihitaiṣāṃ hi kṛṣṇā
5vaiśaṃpāyana uvāca
5tato 'bravīd bhagavān dharmarājam; adya puṇyāham uta pāṇḍaveya
adya pauṣyaṃ yogam upaiti candramāḥ; pāṇiṃ kṛṣṇāyās tvaṃ gṛhāṇādya pūrvam
6tato rājā yajñasenaḥ saputro; janyārtha yuktaṃ bahu tat tadagryam
samānayām āsa sutāṃ ca kṛṣṇām; āplāvya ratnair bahubhir vibhūṣya
7tataḥ sarve suhṛdas tatra tasya; samājagmuḥ sacivā mantriṇaś ca
draṣṭuṃ vivāhaṃ paramapratītā; dvijāś ca paurāś ca yathāpradhānāḥ
8tat tasya veśmārthijanopaśobhitaṃ; vikīrṇapadmotpalabhūṣitājiram
mahārharatnaughavicitram ābabhau; divaṃ yathā nirmalatārakācitam
9tatas tu te kauravarājaputrā; vibhūṣitāḥ kuṇḍalino yuvānaḥ
mahārhavastrā varacandanokṣitāḥ; kṛtābhiṣekāḥ kṛtamaṅgalakriyāḥ
10purohitenāgnisamānavarcasā; sahaiva dhaumyena yathāvidhi prabho
krameṇa sarve viviśuś ca tat sado; maharṣabhā goṣṭham ivābhinandinaḥ
11tataḥ samādhāya sa vedapārago; juhāva mantrair jvalitaṃ hutāśanam
yudhiṣṭhiraṃ cāpy upanīya mantravin; niyojayām āsa sahaiva kṛṣṇayā
12pradakṣiṇaṃ tau pragṛhītapāṇī; samānayām āsa sa vedapāragaḥ
tato 'bhyanujñāya tam ājiśobhinaṃ; purohito rājagṛhād viniryayau
13krameṇa cānena narādhipātmajā; varastriyās te jagṛhus tadā karam
ahany ahany uttamarūpadhāriṇo; mahārathāḥ kauravavaṃśavardhanāḥ
14idaṃ ca tatrādbhutarūpam uttamaṃ; jagāda viprarṣir atītamānuṣam
mahānubhāvā kila sā sumadhyamā; babhūva kanyaiva gate gate 'hani
15kṛte vivāhe drupado dhanaṃ dadau; mahārathebhyo bahurūpam uttamam
śataṃ rathānāṃ varahemabhūṣiṇāṃ; caturyujāṃ hemakhalīnamālinām
16 śataṃ gajānām abhipadmināṃ tathā; śataṃ girīṇām iva hemaśṛṅgiṇām
tathaiva dāsīśatam agryayauvanaṃ; mahārhaveṣābharaṇāmbarasrajam
17pṛthak pṛthak caiva daśāyutānvitaṃ; dhanaṃ dadau saumakir agnisākṣikam
tathaiva vastrāṇi ca bhūṣaṇāni; prabhāvayuktāni mahādhanāni
18kṛte vivāhe ca tataḥ sma pāṇḍavāḥ; prabhūtaratnām upalabhya tāṃ śriyam
vijahrur indrapratimā mahābalāḥ; pure tu pāñcālanṛpasya tasya ha