Book 1 Chapter 189
1vyāsa uvāca
1purā vai naimiṣāraṇye devāḥ satram upāsate
tatra vaivasvato rājañ śāmitram akarot tadā
2tato yamo dīkṣitas tatra rājan; nāmārayat kiṃ cid api prajābhyaḥ
tataḥ prajās tā bahulā babhūvuḥ; kālātipātān maraṇāt prahīṇāḥ
3tatas tu śakro varuṇaḥ kuberaḥ; sādhyā rudrā vasavaś cāśvinau ca
praṇetāraṃ bhuvanasya prajāpatiṃ; samājagmus tatra devās tathānye
4tato 'bruvaṃl lokaguruṃ sametā; bhayaṃ nas tīvraṃ mānuṣāṇāṃ vivṛddhyā
tasmād bhayād udvijantaḥ sukhepsavaḥ; prayāma sarve śaraṇaṃ bhavantam
5brahmovāca
5kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ
mā vo martyasakāśād vai bhayaṃ bhavatu karhi cit
6devā ūcuḥ
6martyā hy amartyāḥ saṃvṛttā na viśeṣo 'sti kaś cana
aviśeṣād udvijanto viśeṣārtham ihāgatāḥ
7brahmovāca
7vaivasvato vyāpṛtaḥ satrahetos; tena tv ime na mriyante manuṣyāḥ
tasminn ekāgre kṛtasarvakārye; tata eṣāṃ bhavitaivāntakālaḥ
8vaivasvatasyāpi tanur vibhūtā; vīryeṇa yuṣmākam uta prayuktā
saiṣām anto bhavitā hy antakāle; tanur hi vīryaṃ bhavitā nareṣu
9vyāsa uvāca
9tatas tu te pūrvajadevavākyaṃ; śrutvā devā yatra devā yajante
samāsīnās te sametā mahābalā; bhāgīrathyāṃ dadṛśuḥ puṇḍarīkam
10dṛṣṭvā ca tad vismitās te babhūvus; teṣām indras tatra śūro jagāma
so 'paśyad yoṣām atha pāvakaprabhāṃ; yatra gaṅgā satataṃ saṃprasūtā
11sā tatra yoṣā rudatī jalārthinī; gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat
tasyāśrubinduḥ patito jale vai; tat padmam āsīd atha tatra kāñcanam
12tad adbhutaṃ prekṣya vajrī tadānīm; apṛcchat tāṃ yoṣitam antikād vai
kā tvaṃ kathaṃ rodiṣi kasya hetor; vākyaṃ tathyaṃ kāmayeha bravīhi
13stry uvāca
13tvaṃ vetsyase mām iha yāsmi śakra; yadarthaṃ cāhaṃ rodimi mandabhāgyā
āgaccha rājan purato 'haṃ gamiṣye; draṣṭāsi tad rodimi yatkṛte 'ham
14vyāsa uvāca
14tāṃ gacchantīm anvagacchat tadānīṃ; so 'paśyad ārāt taruṇaṃ darśanīyam
siṃhāsanasthaṃ yuvatīsahāyaṃ; krīḍantam akṣair girirājamūrdhni
15tam abravīd devarājo mamedaṃ; tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam
īśo 'ham asmīti samanyur abravīd; dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam
16kruddhaṃ tu śakraṃ prasamīkṣya devo; jahāsa śakraṃ ca śanair udaikṣata
saṃstambhito 'bhūd atha devarājas; tenekṣitaḥ sthāṇur ivāvatasthe
17yadā tu paryāptam ihāsya krīḍayā; tadā devīṃ rudatīṃ tām uvāca
ānīyatām eṣa yato 'ham ārān; mainaṃ darpaḥ punar apy āviśeta
18 tataḥ śakraḥ spṛṣṭamātras tayā tu; srastair aṅgaiḥ patito 'bhūd dharaṇyām
tam abravīd bhagavān ugratejā; maivaṃ punaḥ śakra kṛthāḥ kathaṃ cit
19vivartayainaṃ ca mahādrirājaṃ; balaṃ ca vīryaṃ ca tavāprameyam
vivṛtya caivāviśa madhyam asya; yatrāsate tvadvidhāḥ sūryabhāsaḥ
20sa tad vivṛtya śikharaṃ mahāgires; tulyadyutīṃś caturo 'nyān dadarśa
sa tān abhiprekṣya babhūva duḥkhitaḥ; kaccin nāhaṃ bhavitā vai yatheme
21tato devo giriśo vajrapāṇiṃ; vivṛtya netre kupito 'bhyuvāca
darīm etāṃ praviśa tvaṃ śatakrato; yan māṃ bālyād avamaṃsthāḥ purastāt
22uktas tv evaṃ vibhunā devarājaḥ; pravepamāno bhṛśam evābhiṣaṅgāt
srastair aṅgair anileneva nunnam; aśvatthapatraṃ girirājamūrdhni
23sa prāñjalir vinatenānanena; pravepamānaḥ sahasaivam uktaḥ
uvāca cedaṃ bahurūpam ugraṃ; draṣṭā śeṣasya bhagavaṃs tvaṃ bhavādya
24tam abravīd ugradhanvā prahasya; naivaṃśīlāḥ śeṣam ihāpnuvanti
ete 'py evaṃ bhavitāraḥ purastāt; tasmād etāṃ darim āviśya śedhvam
25śeṣo 'py evaṃ bhavitā vo na saṃśayo; yoniṃ sarve mānuṣīm āviśadhvam
tatra yūyaṃ karma kṛtvāviṣahyaṃ; bahūn anyān nidhanaṃ prāpayitvā
26āgantāraḥ punar evendralokaṃ; svakarmaṇā pūrvajitaṃ mahārham
sarvaṃ mayā bhāṣitam etad evaṃ; kartavyam anyad vividhārthavac ca
27pūrvendrā ūcuḥ
27gamiṣyāmo mānuṣaṃ devalokād; durādharo vihito yatra mokṣaḥ
devās tv asmān ādadhīrañ jananyāṃ; dharmo vāyur maghavān aśvinau ca
28vyāsa uvāca
28etac chrutvā vajrapāṇir vacas tu; devaśreṣṭhaṃ punar evedam āha
vīryeṇāhaṃ puruṣaṃ kāryahetor; dadyām eṣāṃ pañcamaṃ matprasūtam
29teṣāṃ kāmaṃ bhagavān ugradhanvā; prādād iṣṭaṃ sannisargād yathoktam
tāṃ cāpy eṣāṃ yoṣitaṃ lokakāntāṃ; śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu
30tair eva sārdhaṃ tu tataḥ sa devo; jagāma nārāyaṇam aprameyam
sa cāpi tad vyadadhāt sarvam eva; tataḥ sarve saṃbabhūvur dharaṇyām
31sa cāpi keśau harir udbabarha; śuklam ekam aparaṃ cāpi kṛṣṇam
tau cāpi keśau viśatāṃ yadūnāṃ; kule striyau rohiṇīṃ devakīṃ ca
tayor eko baladevo babhūva; kṛṣṇo dvitīyaḥ keśavaḥ saṃbabhūva
32ye te pūrvaṃ śakrarūpā niruddhās; tasyāṃ daryāṃ parvatasyottarasya
ihaiva te pāṇḍavā vīryavantaḥ; śakrasyāṃśaḥ pāṇḍavaḥ savyasācī
33evam ete pāṇḍavāḥ saṃbabhūvur; ye te rājan pūrvam indrā babhūvuḥ
lakṣmīś caiṣāṃ pūrvam evopadiṣṭā; bhāryā yaiṣā draupadī divyarūpā
34kathaṃ hi strī karmaṇo 'nte mahītalāt; samuttiṣṭhed anyato daivayogāt
yasyā rūpaṃ somasūryaprakāśaṃ; gandhaś cāgryaḥ krośamātrāt pravāti
35idaṃ cānyat prītipūrvaṃ narendra; dadāmi te varam atyadbhutaṃ ca
divyaṃ cakṣuḥ paśya kuntīsutāṃs tvaṃ; puṇyair divyaiḥ pūrvadehair upetān
36vaiśaṃpāyana uvāca
36tato vyāsaḥ paramodārakarmā; śucir vipras tapasā tasya rājñaḥ
cakṣur divyaṃ pradadau tān sa sarvān; rājāpaśyat pūrvadehair yathāvat
37tato divyān hemakirīṭamālinaḥ; śakraprakhyān pāvakādityavarṇān
baddhāpīḍāṃś cārurūpāṃś ca yūno; vyūḍhoraskāṃs tālamātrān dadarśa
38divyair vastrair arajobhiḥ suvarṇair; mālyaiś cāgryaiḥ śobhamānān atīva
sākṣāt tryakṣān vasavo vātha divyān; ādityān vā sarvaguṇopapannān
tān pūrvendrān evam īkṣyābhirūpān; prīto rājā drupado vismitaś ca
39 divyāṃ māyāṃ tām avāpyāprameyāṃ; tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca
yogyāṃ teṣāṃ rūpatejoyaśobhiḥ; patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ
40sa tad dṛṣṭvā mahad āścaryarūpaṃ; jagrāha pādau satyavatyāḥ sutasya
naitac citraṃ paramarṣe tvayīti; prasannacetāḥ sa uvāca cainam
41vyāsa uvāca
41āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ
nādhyagacchat patiṃ sā tu kanyā rūpavatī satī
42toṣayām āsa tapasā sā kilogreṇa śaṃkaram
tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam
43saivam uktābravīt kanyā devaṃ varadam īśvaram
patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ
44dadau tasyai sa deveśas taṃ varaṃ prītimāṃs tadā
pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṃkaraḥ
45sā prasādayatī devam idaṃ bhūyo 'bhyabhāṣata
ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā
tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ
46pañcakṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ
tat tathā bhavitā bhadre tava tad bhadram astu te
deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati
47drupadaiṣā hi sā jajñe sutā te devarūpiṇī
pañcānāṃ vihitā patnī kṛṣṇā pārṣaty aninditā
48svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe
seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā
49saiṣā devī rucirā devajuṣṭā; pañcānām ekā svakṛtena karmaṇā
sṛṣṭā svayaṃ devapatnī svayambhuvā; śrutvā rājan drupadeṣṭaṃ kuruṣva