Book 1 Chapter 188
1vaiśaṃpāyana uvāca
1tatas te pāṇḍavāḥ sarve pāñcālyaś ca mahāyaśāḥ
pratyutthāya mahātmānaṃ kṛṣṇaṃ dṛṣṭvābhyapūjayan
2pratinandya sa tān sarvān pṛṣṭvā kuśalam antataḥ
āsane kāñcane śubhre niṣasāda mahāmanāḥ
3anujñātās tu te sarve kṛṣṇenāmitatejasā
āsaneṣu mahārheṣu niṣedur dvipadāṃ varāḥ
4tato muhūrtān madhurāṃ vāṇīm uccārya pārṣataḥ
papraccha taṃ mahātmānaṃ draupadyarthe viśāṃ patiḥ
5katham ekā bahūnāṃ syān na ca syād dharmasaṃkaraḥ
etan no bhagavān sarvaṃ prabravītu yathātatham
6vyāsa uvāca
6asmin dharme vipralambhe lokavedavirodhake
yasya yasya mataṃ yad yac chrotum icchāmi tasya tat
7drupada uvāca
7adharmo 'yaṃ mama mato viruddho lokavedayoḥ
na hy ekā vidyate patnī bahūnāṃ dvijasattama
8na cāpy ācaritaḥ pūrvair ayaṃ dharmo mahātmabhiḥ
na ca dharmo 'py anekasthaś caritavyaḥ sanātanaḥ
9ato nāhaṃ karomy evaṃ vyavasāyaṃ kriyāṃ prati
dharmasaṃdehasaṃdigdhaṃ pratibhāti hi mām idam
10dhṛṣṭadyumna uvāca
10yavīyasaḥ kathaṃ bhāryāṃ jyeṣṭho bhrātā dvijarṣabha
brahman samabhivarteta sadvṛttaḥ saṃs tapodhana
11na tu dharmasya sūkṣmatvād gatiṃ vidmaḥ kathaṃ cana
adharmo dharma iti vā vyavasāyo na śakyate
12kartum asmadvidhair brahmaṃs tato na vyavasāmy aham
pañcānāṃ mahiṣī kṛṣṇā bhavatv iti kathaṃ cana
13yudhiṣṭhira uvāca
13na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ
vartate hi mano me 'tra naiṣo 'dharmaḥ kathaṃ cana
14śrūyate hi purāṇe 'pi jaṭilā nāma gautamī
ṛṣīn adhyāsitavatī sapta dharmabhṛtāṃ vara
15guroś ca vacanaṃ prāhur dharmaṃ dharmajñasattama
gurūṇāṃ caiva sarveṣāṃ janitrī paramo guruḥ
16sā cāpy uktavatī vācaṃ bhaikṣavad bhujyatām iti
tasmād etad ahaṃ manye dharmaṃ dvijavarottama
17kunty uvāca
17evam etad yathāhāyaṃ dharmacārī yudhiṣṭhiraḥ
anṛtān me bhayaṃ tīvraṃ mucyeyam anṛtāt katham
18vyāsa uvāca
18anṛtān mokṣyase bhadre dharmaś caiṣa sanātanaḥ
na tu vakṣyāmi sarveṣāṃ pāñcāla śṛṇu me svayam
19yathāyaṃ vihito dharmo yataś cāyaṃ sanātanaḥ
yathā ca prāha kaunteyas tathā dharmo na saṃśayaḥ
20vaiśaṃpāyana uvāca
20tata utthāya bhagavān vyāso dvaipāyanaḥ prabhuḥ
kare gṛhītvā rājānaṃ rājaveśma samāviśat
21pāṇḍavāś cāpi kuntī ca dhṛṣṭadyumnaś ca pārṣataḥ
vicetasas te tatraiva pratīkṣante sma tāv ubhau
22tato dvaipāyanas tasmai narendrāya mahātmane
ācakhyau tad yathā dharmo bahūnām ekapatnitā