Book 1 Chapter 187
1vaiśaṃpāyana uvāca
1tata āhūya pāñcālyo rājaputraṃ yudhiṣṭhiram
parigraheṇa brāhmeṇa parigṛhya mahādyutiḥ
2paryapṛcchad adīnātmā kuntīputraṃ suvarcasam
kathaṃ jānīma bhavataḥ kṣatriyān brāhmaṇān uta
3vaiśyān vā guṇasaṃpannān uta vā śūdrayonijān
māyām āsthāya vā siddhāṃś carataḥ sarvatodiśam
4kṛṣṇāhetor anuprāptān divaḥ saṃdarśanārthinaḥ
bravītu no bhavān satyaṃ saṃdeho hy atra no mahān
5api naḥ saṃśayasyānte manastuṣṭir ihāviśet
api no bhāgadheyāni śubhāni syuḥ paraṃtapa
6kāmayā brūhi satyaṃ tvaṃ satyaṃ rājasu śobhate
iṣṭāpūrtena ca tathā vaktavyam anṛtaṃ na tu
7śrutvā hy amarasaṃkāśa tava vākyam ariṃdama
dhruvaṃ vivāhakaraṇam āsthāsyāmi vidhānataḥ
8yudhiṣṭhira uvāca
8mā rājan vimanā bhūs tvaṃ pāñcālya prītir astu te
īpsitas te dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam
9vayaṃ hi kṣatriyā rājan pāṇḍoḥ putrā mahātmanaḥ
jyeṣṭhaṃ māṃ viddhi kaunteyaṃ bhīmasenārjunāv imau
yābhyāṃ tava sutā rājan nirjitā rājasaṃsadi
10yamau tu tatra rājendra yatra kṛṣṇā pratiṣṭhitā
vyetu te mānasaṃ duḥkhaṃ kṣatriyāḥ smo nararṣabha
padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā
11iti tathyaṃ mahārāja sarvam etad bravīmi te
bhavān hi gurur asmākaṃ paramaṃ ca parāyaṇam
12vaiśaṃpāyana uvāca
12tataḥ sa drupado rājā harṣavyākulalocanaḥ
prativaktuṃ tadā yuktaṃ nāśakat taṃ yudhiṣṭhiram
13yatnena tu sa taṃ harṣaṃ saṃnigṛhya paraṃtapaḥ
anurūpaṃ tato rājā pratyuvāca yudhiṣṭhiram
14papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā
sa tasmai sarvam ācakhyāv ānupūrvyeṇa pāṇḍavaḥ
15tac chrutvā drupado rājā kuntīputrasya bhāṣitam
vigarhayām āsa tadā dhṛtarāṣṭraṃ janeśvaram
16āśvāsayām āsa ca taṃ kuntīputraṃ yudhiṣṭhiram
pratijajñe ca rājyāya drupado vadatāṃ varaḥ
17tataḥ kuntī ca kṛṣṇā ca bhīmasenārjunāv api
yamau ca rājñā saṃdiṣṭau viviśur bhavanaṃ mahat
18tatra te nyavasan rājan yajñasenena pūjitāḥ
pratyāśvastāṃs tato rājā saha putrair uvāca tān
19gṛhṇātu vidhivat pāṇim adyaiva kurunandanaḥ
puṇye 'hani mahābāhur arjunaḥ kurutāṃ kṣaṇam
20tatas tam abravīd rājā dharmaputro yudhiṣṭhiraḥ
mamāpi dārasaṃbandhaḥ kāryas tāvad viśāṃ pate
21drupada uvāca
21bhavān vā vidhivat pāṇiṃ gṛhṇātu duhitur mama
yasya vā manyase vīra tasya kṛṣṇām upādiśa
22yudhiṣṭhira uvāca
22sarveṣāṃ draupadī rājan mahiṣī no bhaviṣyati
evaṃ hi vyāhṛtaṃ pūrvaṃ mama mātrā viśāṃ pate
23ahaṃ cāpy aniviṣṭo vai bhīmasenaś ca pāṇḍavaḥ
pārthena vijitā caiṣā ratnabhūtā ca te sutā
24eṣa naḥ samayo rājan ratnasya sahabhojanam
na ca taṃ hātum icchāmaḥ samayaṃ rājasattama
25sarveṣāṃ dharmataḥ kṛṣṇā mahiṣī no bhaviṣyati
ānupūrvyeṇa sarveṣāṃ gṛhṇātu jvalane karam
26drupada uvāca
26ekasya bahvyo vihitā mahiṣyaḥ kurunandana
naikasyā bahavaḥ puṃso vidhīyante kadā cana
27lokavedaviruddhaṃ tvaṃ nādharmaṃ dhārmikaḥ śuciḥ
kartum arhasi kaunteya kasmāt te buddhir īdṛśī
28yudhiṣṭhira uvāca
28sūkṣmo dharmo mahārāja nāsya vidmo vayaṃ gatim
pūrveṣām ānupūrvyeṇa yātaṃ vartmānuyāmahe
29na me vāg anṛtaṃ prāha nādharme dhīyate matiḥ
evaṃ caiva vadaty ambā mama caiva manogatam
30eṣa dharmo dhruvo rājaṃś carainam avicārayan
mā ca te 'tra viśaṅkā bhūt kathaṃ cid api pārthiva
31drupada uvāca
31tvaṃ ca kuntī ca kaunteya dhṛṣṭadyumnaś ca me sutaḥ
kathayantv itikartavyaṃ śvaḥ kāle karavāmahe
32vaiśaṃpāyana uvāca
32te sametya tataḥ sarve kathayanti sma bhārata
atha dvaipāyano rājann abhyāgacchad yadṛcchayā