Book 1 Chapter 186
1dūta uvāca
1janyārtham annaṃ drupadena rājñā; vivāhahetor upasaṃskṛtaṃ ca
tad āpnuvadhvaṃ kṛtasarvakāryāḥ; kṛṣṇā ca tatraiva ciraṃ na kāryam
2ime rathāḥ kāñcanapadmacitrāḥ; sadaśvayuktā vasudhādhipārhāḥ
etān samāruhya paraita sarve; pāñcālarājasya niveśanaṃ tat
3vaiśaṃpāyana uvāca
3tataḥ prayātāḥ kurupuṃgavās te; purohitaṃ taṃ prathamaṃ prayāpya
āsthāya yānāni mahānti tāni; kuntī ca kṛṣṇā ca sahaiva yāte
4śrutvā tu vākyāni purohitasya; yāny uktavān bhārata dharmarājaḥ
jijñāsayaivātha kurūttamānāṃ; dravyāṇy anekāny upasaṃjahāra
5phalāni mālyāni susaṃskṛtāni; carmāṇi varmāṇi tathāsanāni
gāś caiva rājann atha caiva rajjūr; dravyāṇi cānyāni kṛṣīnimittam
6anyeṣu śilpeṣu ca yāny api syuḥ; sarvāṇi kḷptāny akhilena tatra
krīḍānimittāni ca yāni tāni; sarvāṇi tatropajahāra rājā
7rathāśvavarmāṇi ca bhānumanti; khaḍgā mahānto 'śvarathāś ca citrāḥ
dhanūṃṣi cāgryāṇi śarāś ca mukhyāḥ; śaktyṛṣṭayaḥ kāñcanabhūṣitāś ca
8prāsā bhuśuṇḍyaś ca paraśvadhāś ca; sāṃgrāmikaṃ caiva tathaiva sarvam
śayyāsanāny uttamasaṃskṛtāni; tathaiva cāsan vividhāni tatra
9kuntī tu kṛṣṇāṃ parigṛhya sādhvīm; antaḥpuraṃ drupadasyāviveṣa
striyaś ca tāṃ kauravarājapatnīṃ; pratyarcayāṃ cakrur adīnasattvāḥ
10tān siṃhavikrāntagatīn avekṣya; maharṣabhākṣān ajinottarīyān
gūḍhottarāṃsān bhujagendrabhoga;pralambabāhūn puruṣapravīrān
11rājā ca rājñaḥ sacivāś ca sarve; putrāś ca rājñaḥ suhṛdas tathaiva
preṣyāś ca sarve nikhilena rājan; harṣaṃ samāpetur atīva tatra
12te tatra vīrāḥ paramāsaneṣu; sapādapīṭheṣv aviśaṅkamānāḥ
yathānupūrvyā viviśur narāgryās; tadā mahārheṣu na vismayantaḥ
13uccāvacaṃ pārthivabhojanīyaṃ; pātrīṣu jāmbūnadarājatīṣu
dāsāś ca dāsyaś ca sumṛṣṭaveṣāḥ; bhojāpakāś cāpy upajahrur annam
14te tatra bhuktvā puruṣapravīrā; yathānukāmaṃ subhṛśaṃ pratītāḥ
utkramya sarvāṇi vasūni tatra; sāṃgrāmikāny āviviśur nṛvīrāḥ
15tal lakṣayitvā drupadasya putro; rājā ca sarvaiḥ saha mantrimukhyaiḥ
samarcayām āsur upetya hṛṣṭāḥ; kuntīsutān pārthivaputrapautrān