Book 1 Chapter 182
1vaiśaṃpāyana uvāca
1gatvā tu tāṃ bhārgavakarmaśālāṃ; pārthau pṛthāṃ prāpya mahānubhāvau
tāṃ yājñasenīṃ paramapratītau; bhikṣety athāvedayatāṃ narāgryau
2kuṭīgatā sā tv anavekṣya putrān; uvāca bhuṅkteti sametya sarve
paścāt tu kuntī prasamīkṣya kanyāṃ; kaṣṭaṃ mayā bhāṣitam ity uvāca
3sādharmabhītā hi vilajjamānā; tāṃ yājñasenīṃ paramapratītām
pāṇau gṛhītvopajagāma kuntī; yudhiṣṭhiraṃ vākyam uvāca cedam
4iyaṃ hi kanyā drupadasya rājñas; tavānujābhyāṃ mayi saṃnisṛṣṭā
yathocitaṃ putra mayāpi coktaṃ; sametya bhuṅkteti nṛpa pramādāt
5kathaṃ mayā nānṛtam uktam adya; bhavet kurūṇām ṛṣabha bravīhi
pāñcālarājasya sutām adharmo; na copavarteta nabhūtapūrvaḥ
6muhūrtamātraṃ tv anucintya rājā; yudhiṣṭhiro mātaram uttamaujāḥ
kuntīṃ samāśvāsya kurupravīro; dhanaṃjayaṃ vākyam idaṃ babhāṣe
7tvayā jitā pāṇḍava yājñasenī; tvayā ca toṣiṣyati rājaputrī
prajvālyatāṃ hūyatāṃ cāpi vahnir; gṛhāṇa pāṇiṃ vidhivat tvam asyāḥ
8arjuna uvāca
8mā māṃ narendra tvam adharmabhājaṃ; kṛthā na dharmo hy ayam īpsito 'nyaiḥ
bhavān niveśyaḥ prathamaṃ tato 'yaṃ; bhīmo mahābāhur acintyakarmā
9ahaṃ tato nakulo 'nantaraṃ me; mādrīsutaḥ sahadevo jaghanyaḥ
vṛkodaro 'haṃ ca yamau ca rājann; iyaṃ ca kanyā bhavataḥ sma sarve
10evaṃgate yat karaṇīyam atra; dharmyaṃ yaśasyaṃ kuru tat pracintya
pāñcālarājasya ca yat priyaṃ syāt; tad brūhi sarve sma vaśe sthitās te
11vaiśaṃpāyana uvāca
11te dṛṣṭvā tatra tiṣṭhantīṃ sarve kṛṣṇāṃ yaśasvinīm
saṃprekṣyānyonyam āsīnā hṛdayais tām adhārayan
12teṣāṃ hi draupadīṃ dṛṣṭvā sarveṣām amitaujasām
saṃpramathyendriyagrāmaṃ prādurāsīn manobhavaḥ
13kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam
babhūvādhikam anyābhyaḥ sarvabhūtamanoharam
14teṣām ākārabhāvajñaḥ kuntīputro yudhiṣṭhiraḥ
dvaipāyanavacaḥ kṛtsnaṃ saṃsmaran vai nararṣabha
15abravīt sa hi tān bhrātṝn mithobhedabhayān nṛpaḥ
sarveṣāṃ draupadī bhāryā bhaviṣyati hi naḥ śubhā