Book 1 Chapter 180
1vaiśaṃpāyana uvāca
1tasmai ditsati kanyāṃ tu brāhmaṇāya mahātmane
kopa āsīn mahīpānām ālokyānyonyam antikāt
2asmān ayam atikramya tṛṇīkṛtya ca saṃgatān
dātum icchati viprāya draupadīṃ yoṣitāṃ varām
3nihanmainaṃ durātmānaṃ yo 'yam asmān na manyate
na hy arhaty eṣa satkāraṃ nāpi vṛddhakramaṃ guṇaiḥ
4hanmainaṃ saha putreṇa durācāraṃ nṛpadviṣam
ayaṃ hi sarvān āhūya satkṛtya ca narādhipān
guṇavad bhojayitvā ca tataḥ paścād vinindati
5asmin rājasamāvāye devānām iva saṃnaye
kim ayaṃ sadṛśaṃ kaṃ cin nṛpatiṃ naiva dṛṣṭavān
6na ca vipreṣv adhīkāro vidyate varaṇaṃ prati
svayaṃvaraḥ kṣatriyāṇām itīyaṃ prathitā śrutiḥ
7atha vā yadi kanyeyaṃ neha kaṃ cid bubhūṣati
agnāv enāṃ parikṣipya yāma rāṣṭrāṇi pārthivāḥ
8brāhmaṇo yadi vā bālyāl lobhād vā kṛtavān idam
vipriyaṃ pārthivendrāṇāṃ naiṣa vadhyaḥ kathaṃ cana
9brāhmaṇārthaṃ hi no rājyaṃ jīvitaṃ ca vasūni ca
putrapautraṃ ca yac cānyad asmākaṃ vidyate dhanam
10avamānabhayād etat svadharmasya ca rakṣaṇāt
svayaṃvarāṇāṃ cānyeṣāṃ mā bhūd evaṃvidhā gatiḥ
11ity uktvā rājaśārdūlā hṛṣṭāḥ parighabāhavaḥ
drupadaṃ saṃjighṛkṣantaḥ sāyudhāḥ samupādravan
12tān gṛhītaśarāvāpān kruddhān āpatato nṛpān
drupado vīkṣya saṃtrāsād brāhmaṇāñ śaraṇaṃ gataḥ
13vegenāpatatas tāṃs tu prabhinnān iva vāraṇān
pāṇḍuputrau mahāvīryau pratīyatur ariṃdamau
14tataḥ samutpetur udāyudhās te; mahīkṣito baddhatalāṅgulitrāḥ
jighāṃsamānāḥ kururājaputrāv; amarṣayanto 'rjunabhīmasenau
15tatas tu bhīmo 'dbhutavīryakarmā; mahābalo vajrasamānavīryaḥ
utpāṭya dorbhyāṃ drumam ekavīro; niṣpatrayām āsa yathā gajendraḥ
16taṃ vṛkṣam ādāya ripupramāthī; daṇḍīva daṇḍaṃ pitṛrāja ugram
tasthau samīpe puruṣarṣabhasya; pārthasya pārthaḥ pṛthudīrghabāhuḥ
17tat prekṣya karmātimanuṣyabuddher; jiṣṇoḥ sahabhrātur acintyakarmā
dāmodaro bhrātaram ugravīryaṃ; halāyudhaṃ vākyam idaṃ babhāṣe
18ya eṣa mattarṣabhatulyagāmī; mahad dhanuḥ karṣati tālamātram
eṣo 'rjuno nātra vicāryam asti; yady asmi saṃkarṣaṇa vāsudevaḥ
19ya eṣa vṛkṣaṃ tarasāvarujya; rājñāṃ vikāre sahasā nivṛttaḥ
vṛkodaro nānya ihaitad adya; kartuṃ samartho bhuvi martyadharmā
20yo 'sau purastāt kamalāyatākṣas; tanur mahāsiṃhagatir vinītaḥ
gauraḥ pralambojjvalacārughoṇo; viniḥsṛtaḥ so 'cyuta dharmarājaḥ
21yau tau kumārāv iva kārttikeyau; dvāv aśvineyāv iti me pratarkaḥ
muktā hi tasmāj jatuveśmadāhān; mayā śrutāḥ pāṇḍusutāḥ pṛthā ca
22tam abravīn nirmalatoyadābho; halāyudho 'nantarajaṃ pratītaḥ
prīto 'smi diṣṭyā hi pitṛṣvasā naḥ; pṛthā vimuktā saha kauravāgryaiḥ