Book 1 Chapter 176
1vaiśaṃpāyana uvāca
1evam uktāḥ prayātās te pāṇḍavā janamejaya
rājñā dakṣiṇapāñcālān drupadenābhirakṣitān
2tatas te taṃ mahātmānaṃ śuddhātmānam akalmaṣam
dadṛśuḥ pāṇḍavā rājan pathi dvaipāyanaṃ tadā
3tasmai yathāvat satkāraṃ kṛtvā tena ca sāntvitāḥ
kathānte cābhyanujñātāḥ prayayur drupadakṣayam
4paśyanto ramaṇīyāni vanāni ca sarāṃsi ca
tatra tatra vasantaś ca śanair jagmur mahārathāḥ
5svādhyāyavantaḥ śucayo madhurāḥ priyavādinaḥ
ānupūrvyeṇa saṃprāptāḥ pāñcālān kurunandanāḥ
6te tu dṛṣṭvā puraṃ tac ca skandhāvāraṃ ca pāṇḍavāḥ
kumbhakārasya śālāyāṃ niveśaṃ cakrire tadā
7tatra bhaikṣaṃ samājahrur brāhmīṃ vṛttiṃ samāśritāḥ
tāṃś ca prāptāṃs tadā vīrāñ jajñire na narāḥ kva cit
8yajñasenasya kāmas tu pāṇḍavāya kirīṭine
kṛṣṇāṃ dadyām iti sadā na caitad vivṛṇoti saḥ
9so 'nveṣamāṇaḥ kaunteyān pāñcālyo janamejaya
dṛḍhaṃ dhanur anāyamyaṃ kārayām āsa bhārata
10yantraṃ vaihāyasaṃ cāpi kārayām āsa kṛtrimam
tena yantreṇa sahitaṃ rājā lakṣyaṃ ca kāñcanam
11drupada uvāca
11idaṃ sajyaṃ dhanuḥ kṛtvā sajyenānena sāyakaiḥ
atītya lakṣyaṃ yo veddhā sa labdhā matsutām iti
12vaiśaṃpāyana uvāca
12iti sa drupado rājā sarvataḥ samaghoṣayat
tac chrutvā pārthivāḥ sarve samīyus tatra bhārata
13ṛṣayaś ca mahātmānaḥ svayaṃvaradidṛkṣayā
duryodhanapurogāś ca sakarṇāḥ kuravo nṛpa
14brāhmaṇāś ca mahābhāgā deśebhyaḥ samupāgaman
te 'bhyarcitā rājagaṇā drupadena mahātmanā
15tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ
śiśumārapuraṃ prāpya nyaviśaṃs te ca pārthivāḥ
16prāguttareṇa nagarād bhūmibhāge same śubhe
samājavāṭaḥ śuśubhe bhavanaiḥ sarvato vṛtaḥ
17prākāraparikhopeto dvāratoraṇamaṇḍitaḥ
vitānena vicitreṇa sarvataḥ samavastṛtaḥ
18tūryaughaśatasaṃkīrṇaḥ parārdhyāgurudhūpitaḥ
candanodakasiktaś ca mālyadāmaiś ca śobhitaḥ
19kailāsaśikharaprakhyair nabhastalavilekhibhiḥ
sarvataḥ saṃvṛtair naddhaḥ prāsādaiḥ sukṛtocchritaiḥ
20suvarṇajālasaṃvītair maṇikuṭṭimabhūṣitaiḥ
sukhārohaṇasopānair mahāsanaparicchadaiḥ
21agrāmyasamavacchannair agurūttamavāsitaiḥ
haṃsācchavarṇair bahubhir āyojanasugandhibhiḥ
22asaṃbādhaśatadvāraiḥ śayanāsanaśobhitaiḥ
bahudhātupinaddhāṅgair himavacchikharair iva
23tatra nānāprakāreṣu vimāneṣu svalaṃkṛtāḥ
spardhamānās tadānyonyaṃ niṣeduḥ sarvapārthivāḥ
24tatropaviṣṭān dadṛśur mahāsattvaparākramān
rājasiṃhān mahābhāgān kṛṣṇāguruvibhūṣitān
25mahāprasādān brahmaṇyān svarāṣṭraparirakṣiṇaḥ
priyān sarvasya lokasya sukṛtaiḥ karmabhiḥ śubhaiḥ
26mañceṣu ca parārdhyeṣu paurajānapadā janāḥ
kṛṣṇādarśanatuṣṭyarthaṃ sarvataḥ samupāviśan
27brāhmaṇais te ca sahitāḥ pāṇḍavāḥ samupāviśan
ṛddhiṃ pāñcālarājasya paśyantas tām anuttamām
28tataḥ samājo vavṛdhe sa rājan divasān bahūn
ratnapradānabahulaḥ śobhito naṭanartakaiḥ
29vartamāne samāje tu ramaṇīye 'hni ṣoḍaśe
āplutāṅgī suvasanā sarvābharaṇabhūṣitā
30vīrakāṃsyam upādāya kāñcanaṃ samalaṃkṛtam
avatīrṇā tato raṅgaṃ draupadī bharatarṣabha
31purohitaḥ somakānāṃ mantravid brāhmaṇaḥ śuciḥ
paristīrya juhāvāgnim ājyena vidhinā tadā
32sa tarpayitvā jvalanaṃ brāhmaṇān svasti vācya ca
vārayām āsa sarvāṇi vāditrāṇi samantataḥ
33niḥśabde tu kṛte tasmin dhṛṣṭadyumno viśāṃ pate
raṅgamadhyagatas tatra meghagambhīrayā girā
vākyam uccair jagādedaṃ ślakṣṇam arthavad uttamam
34idaṃ dhanur lakṣyam ime ca bāṇāḥ; śṛṇvantu me pārthivāḥ sarva eva
yantracchidreṇābhyatikramya lakṣyaṃ; samarpayadhvaṃ khagamair daśārdhaiḥ
35etat kartā karma suduṣkaraṃ yaḥ; kulena rūpeṇa balena yuktaḥ
tasyādya bhāryā bhaginī mameyaṃ; kṛṣṇā bhavitrī na mṛṣā bravīmi
36tān evam uktvā drupadasya putraḥ; paścād idaṃ draupadīm abhyuvāca
nāmnā ca gotreṇa ca karmaṇā ca; saṃkīrtayaṃs tān nṛpatīn sametān