Book 1 Chapter 175
1vaiśaṃpāyana uvāca
1tatas te naraśārdūlā bhrātaraḥ pañca pāṇḍavāḥ
prayayur draupadīṃ draṣṭuṃ taṃ ca devamahotsavam
2te prayātā naravyāghrā mātrā saha paraṃtapāḥ
brāhmaṇān dadṛśur mārge gacchataḥ sagaṇān bahūn
3tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ
kva bhavanto gamiṣyanti kuto vāgacchateti ha
4yudhiṣṭhira uvāca
4āgatān ekacakrāyāḥ sodaryān devadarśinaḥ
bhavanto hi vijānantu sahitān mātṛcāriṇaḥ
5brāhmaṇā ūcuḥ
5gacchatādyaiva pāñcālān drupadasya niveśanam
svayaṃvaro mahāṃs tatra bhavitā sumahādhanaḥ
6ekasārthaṃ prayātāḥ smo vayam apy atra gāminaḥ
tatra hy adbhutasaṃkāśo bhavitā sumahotsavaḥ
7yajñasenasya duhitā drupadasya mahātmanaḥ
vedīmadhyāt samutpannā padmapatranibhekṣaṇā
8darśanīyānavadyāṅgī sukumārī manasvinī
dhṛṣṭadyumnasya bhaginī droṇaśatroḥ pratāpinaḥ
9yo jātaḥ kavacī khaḍgī saśaraḥ saśarāsanaḥ
susamiddhe mahābāhuḥ pāvake pāvakaprabhaḥ
10svasā tasyānavadyāṅgī draupadī tanumadhyamā
nīlotpalasamo gandho yasyāḥ krośāt pravāyati
11tāṃ yajñasenasya sutāṃ svayaṃvarakṛtakṣaṇām
gacchāmahe vayaṃ draṣṭuṃ taṃ ca devamahotsavam
12rājāno rājaputrāś ca yajvāno bhūridakṣiṇāḥ
svādhyāyavantaḥ śucayo mahātmāno yatavratāḥ
13taruṇā darśanīyāś ca nānādeśasamāgatāḥ
mahārathāḥ kṛtāstrāś ca samupaiṣyanti bhūmipāḥ
14te tatra vividhān dāyān vijayārthaṃ nareśvarāḥ
pradāsyanti dhanaṃ gāś ca bhakṣyaṃ bhojyaṃ ca sarvaśaḥ
15pratigṛhya ca tat sarvaṃ dṛṣṭvā caiva svayaṃvaram
anubhūyotsavaṃ caiva gamiṣyāmo yathepsitam
16naṭā vaitālikāś caiva nartakāḥ sūtamāgadhāḥ
niyodhakāś ca deśebhyaḥ sameṣyanti mahābalāḥ
17evaṃ kautūhalaṃ kṛtvā dṛṣṭvā ca pratigṛhya ca
sahāsmābhir mahātmānaḥ punaḥ pratinivartsyatha
18darśanīyāṃś ca vaḥ sarvān devarūpān avasthitān
samīkṣya kṛṣṇā varayet saṃgatyānyatamaṃ varam
19ayaṃ bhrātā tava śrīmān darśanīyo mahābhujaḥ
niyudhyamāno vijayet saṃgatyā draviṇaṃ bahu
20yudhiṣṭhira uvāca
20paramaṃ bho gamiṣyāmo draṣṭuṃ devamahotsavam
bhavadbhiḥ sahitāḥ sarve kanyāyās taṃ svayaṃvaram