Book 1 Chapter 174
1arjuna uvāca
1asmākam anurūpo vai yaḥ syād gandharva vedavit
purohitas tam ācakṣva sarvaṃ hi viditaṃ tava
2gandharva uvāca
2yavīyān devalasyaiṣa vane bhrātā tapasyati
dhaumya utkocake tīrthe taṃ vṛṇudhvaṃ yadīcchatha
3vaiśaṃpāyana uvāca
3tato 'rjuno 'stram āgneyaṃ pradadau tad yathāvidhi
gandharvāya tadā prīto vacanaṃ cedam abravīt
4tvayy eva tāvat tiṣṭhantu hayā gandharvasattama
karmakāle grahīṣyāmi svasti te 'stv iti cābravīt
5te 'nyonyam abhisaṃpūjya gandharvaḥ pāṇḍavāś ca ha
ramyād bhāgīrathīkacchād yathākāmaṃ pratasthire
6tata utkocakaṃ tīrthaṃ gatvā dhaumyāśramaṃ tu te
taṃ vavruḥ pāṇḍavā dhaumyaṃ paurohityāya bhārata
7tān dhaumyaḥ pratijagrāha sarvavedavidāṃ varaḥ
pādyena phalamūlena paurohityena caiva ha
8te tadāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ
taṃ brāhmaṇaṃ puraskṛtya pāñcālyāś ca svayaṃvaram
9mātṛṣaṣṭhās tu te tena guruṇā saṃgatās tadā
nāthavantam ivātmānaṃ menire bharatarṣabhāḥ
10sa hi vedārthatattvajñas teṣāṃ gurur udāradhīḥ
tena dharmavidā pārthā yājyāḥ sarvavidā kṛtāḥ
11vīrāṃs tu sa hi tān mene prāptarājyān svadharmataḥ
buddhivīryabalotsāhair yuktān devān ivāparān
12kṛtasvastyayanās tena tatas te manujādhipāḥ
menire sahitā gantuṃ pāñcālyās taṃ svayaṃvaram