Book 1 Chapter 173
1arjuna uvāca
1rājñā kalmāṣapādena gurau brahmavidāṃ vare
kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā
2jānatā ca paraṃ dharmaṃ lokyaṃ tena mahātmanā
agamyāgamanaṃ kasmād vasiṣṭhena mahātmanā
kṛtaṃ tena purā sarvaṃ vaktum arhasi pṛcchataḥ
3gandharva uvāca
3dhanaṃjaya nibodhedaṃ yan māṃ tvaṃ paripṛcchasi
vasiṣṭhaṃ prati durdharṣaṃ tathāmitrasahaṃ nṛpam
4kathitaṃ te mayā pūrvaṃ yathā śaptaḥ sa pārthivaḥ
śaktinā bharataśreṣṭha vāsiṣṭhena mahātmanā
5sa tu śāpavaśaṃ prāptaḥ krodhaparyākulekṣaṇaḥ
nirjagāma purād rājā sahadāraḥ paraṃtapaḥ
6araṇyaṃ nirjanaṃ gatvā sadāraḥ paricakrame
nānāmṛgagaṇākīrṇaṃ nānāsattvasamākulam
7nānāgulmalatācchannaṃ nānādrumasamāvṛtam
araṇyaṃ ghorasaṃnādaṃ śāpagrastaḥ paribhraman
8sa kadā cit kṣudhāviṣṭo mṛgayan bhakṣam ātmanaḥ
dadarśa suparikliṣṭaḥ kasmiṃś cid vananirjhare
brāhmaṇīṃ brāhmaṇaṃ caiva maithunāyopasaṃgatau
9tau samīkṣya tu vitrastāv akṛtārthau pradhāvitau
tayoś ca dravator vipraṃ jagṛhe nṛpatir balāt
10dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇy abhāṣata
śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi suvrata
11ādityavaṃśaprabhavas tvaṃ hi lokapariśrutaḥ
apramattaḥ sthito dharme guruśuśrūṣaṇe rataḥ
12śāpaṃ prāpto 'si durdharṣa na pāpaṃ kartum arhasi
ṛtukāle tu saṃprāpte bhartrāsmy adya samāgatā
13akṛtārthā hy ahaṃ bhartrā prasavārthaś ca me mahān
prasīda nṛpatiśreṣṭha bhartā me 'yaṃ visṛjyatām
14evaṃ vikrośamānāyās tasyāḥ sa sunṛśaṃsakṛt
bhartāraṃ bhakṣayām āsa vyāghro mṛgam ivepsitam
15tasyāḥ krodhābhibhūtāyā yad aśru nyapatad bhuvi
so 'gniḥ samabhavad dīptas taṃ ca deśaṃ vyadīpayat
16tataḥ sā śokasaṃtaptā bhartṛvyasanaduḥkhitā
kalmāṣapādaṃ rājarṣim aśapad brāhmaṇī ruṣā
17yasmān mamākṛtārthāyās tvayā kṣudra nṛśaṃsavat
prekṣantyā bhakṣito me 'dya prabhur bhartā mahāyaśāḥ
18tasmāt tvam api durbuddhe macchāpaparivikṣataḥ
patnīm ṛtāv anuprāpya sadyas tyakṣyasi jīvitam
19yasya carṣer vasiṣṭhasya tvayā putrā vināśitāḥ
tena saṃgamya te bhāryā tanayaṃ janayiṣyati
sa te vaṃśakaraḥ putro bhaviṣyati nṛpādhama
20evaṃ śaptvā tu rājānaṃ sā tam āṅgirasī śubhā
tasyaiva saṃnidhau dīptaṃ praviveśa hutāśanam
21vasiṣṭhaś ca mahābhāgaḥ sarvam etad apaśyata
jñānayogena mahatā tapasā ca paraṃtapa
22muktaśāpaś ca rājarṣiḥ kālena mahatā tataḥ
ṛtukāle 'bhipatito madayantyā nivāritaḥ
23na hi sasmāra nṛpatis taṃ śāpaṃ śāpamohitaḥ
devyāḥ so 'tha vacaḥ śrutvā sa tasyā nṛpasattamaḥ
taṃ ca śāpam anusmṛtya paryatapyad bhṛśaṃ tadā
24etasmāt kāraṇād rājā vasiṣṭhaṃ saṃnyayojayat
svadāre bharataśreṣṭha śāpadoṣasamanvitaḥ