Book 1 Chapter 171
1aurva uvāca
1uktavān asmi yāṃ krodhāt pratijñāṃ pitaras tadā
sarvalokavināśāya na sā me vitathā bhavet
2vṛthāroṣapratijño hi nāhaṃ jīvitum utsahe
anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim
3yo hi kāraṇataḥ krodhaṃ saṃjātaṃ kṣantum arhati
nālaṃ sa manujaḥ samyak trivargaṃ parirakṣitum
4aśiṣṭānāṃ niyantā hi śiṣṭānāṃ parirakṣatā
sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ
5aśrauṣam aham ūrustho garbhaśayyāgatas tadā
ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe
6sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ
āgarbhotsādanaṃ kṣāntaṃ tadā māṃ manyur āviṣat
7āpūrṇakośāḥ kila me mātaraḥ pitaras tathā
bhayāt sarveṣu lokeṣu nādhijagmuḥ parāyaṇam
8tān bhṛgūṇāṃ tadā dārān kaś cin nābhyavapadyata
yadā tadā dadhāreyam ūruṇaikena māṃ śubhā
9pratiṣeddhā hi pāpasya yadā lokeṣu vidyate
tadā sarveṣu lokeṣu pāpakṛn nopapadyate
10yadā tu pratiṣeddhāraṃ pāpo na labhate kva cit
tiṣṭhanti bahavo loke tadā pāpeṣu karmasu
11jānann api ca yaḥ pāpaṃ śaktimān na niyacchati
īśaḥ san so 'pi tenaiva karmaṇā saṃprayujyate
12rājabhiś ceśvaraiś caiva yadi vai pitaro mama
śaktair na śakitā trātum iṣṭaṃ matveha jīvitam
13ata eṣām ahaṃ kruddho lokānām īśvaro 'dya san
bhavatāṃ tu vaco nāham alaṃ samativartitum
14mama cāpi bhaved etad īśvarasya sato mahat
upekṣamāṇasya punar lokānāṃ kilbiṣād bhayam
15yaś cāyaṃ manyujo me 'gnir lokān ādātum icchati
dahed eṣa ca mām eva nigṛhītaḥ svatejasā
16bhavatāṃ ca vijānāmi sarvalokahitepsutām
tasmād vidadhvaṃ yac chreyo lokānāṃ mama ceśvarāḥ
17pitara ūcuḥ
17ya eṣa manyujas te 'gnir lokān ādātum icchati
apsu taṃ muñca bhadraṃ te lokā hy apsu pratiṣṭhitāḥ
18āpomayāḥ sarvarasāḥ sarvam āpomayaṃ jagat
tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama
19ayaṃ tiṣṭhatu te vipra yadīcchasi mahodadhau
manyujo 'gnir dahann āpo lokā hy āpomayāḥ smṛtāḥ
20evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati
na caiva sāmarā lokā gamiṣyanti parābhavam
21vasiṣṭha uvāca
21tatas taṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye
utsasarja sa caivāpa upayuṅkte mahodadhau
22mahad dhayaśiro bhūtvā yat tad vedavido viduḥ
tam agnim udgiran vaktrāt pibaty āpo mahodadhau
23tasmāt tvam api bhadraṃ te na lokān hantum arhasi
parāśara parān dharmāñ jānañ jñānavatāṃ vara