Book 1 Chapter 166
1gandharva uvāca
1kalmāṣapāda ity asmiṃl loke rājā babhūva ha
ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi
2sa kadā cid vanaṃ rājā mṛgayāṃ niryayau purāt
mṛgān vidhyan varāhāṃś ca cacāra ripumardanaḥ
3sa tu rājā mahātmānaṃ vāsiṣṭham ṛṣisattamam
tṛṣārtaś ca kṣudhārtaś ca ekāyanagataḥ pathi
4apaśyad ajitaḥ saṃkhye muniṃ pratimukhāgatam
śaktiṃ nāma mahābhāgaṃ vasiṣṭhakulanandanam
jyeṣṭhaṃ putraśatāt putraṃ vasiṣṭhasya mahātmanaḥ
5apagaccha patho 'smākam ity evaṃ pārthivo 'bravīt
tathā ṛṣir uvācainaṃ sāntvayañ ślakṣṇayā girā
6ṛṣis tu nāpacakrāma tasmin dharmapathe sthitaḥ
nāpi rājā muner mānāt krodhāc cāpi jagāma ha
7amuñcantaṃ tu panthānaṃ tam ṛṣiṃ nṛpasattamaḥ
jaghāna kaśayā mohāt tadā rākṣasavan munim
8kaśāprahārābhihatas tataḥ sa munisattamaḥ
taṃ śaśāpa nṛpaśreṣṭhaṃ vāsiṣṭhaḥ krodhamūrcchitaḥ
9haṃsi rākṣasavad yasmād rājāpasada tāpasam
tasmāt tvam adya prabhṛti puruṣādo bhaviṣyasi
10manuṣyapiśite saktaś cariṣyasi mahīm imām
gaccha rājādhamety uktaḥ śaktinā vīryaśaktinā
11tato yājyanimittaṃ tu viśvāmitravasiṣṭhayoḥ
vairam āsīt tadā taṃ tu viśvāmitro 'nvapadyata
12tayor vivadator evaṃ samīpam upacakrame
ṛṣir ugratapāḥ pārtha viśvāmitraḥ pratāpavān
13tataḥ sa bubudhe paścāt tam ṛṣiṃ nṛpasattamaḥ
ṛṣeḥ putraṃ vasiṣṭhasya vasiṣṭham iva tejasā
14antardhāya tadātmānaṃ viśvāmitro 'pi bhārata
tāv ubhāv upacakrāma cikīrṣann ātmanaḥ priyam
15sa tu śaptas tadā tena śaktinā vai nṛpottamaḥ
jagāma śaraṇaṃ śaktiṃ prasādayitum arhayan
16tasya bhāvaṃ viditvā sa nṛpateḥ kurunandana
viśvāmitras tato rakṣa ādideśa nṛpaṃ prati
17sa śāpāt tasya viprarṣer viśvāmitrasya cājñayā
rākṣasaḥ kiṃkaro nāma viveśa nṛpatiṃ tadā
18rakṣasā tu gṛhītaṃ taṃ viditvā sa munis tadā
viśvāmitro 'py apakrāmat tasmād deśād ariṃdama
19tataḥ sa nṛpatir vidvān rakṣann ātmānam ātmanā
balavat pīḍyamāno 'pi rakṣasāntargatena ha
20dadarśa taṃ dvijaḥ kaś cid rājānaṃ prasthitaṃ punaḥ
yayāce kṣudhitaś cainaṃ samāṃsaṃ bhojanaṃ tadā
21tam uvācātha rājarṣir dvijaṃ mitrasahas tadā
āssva brahmaṃs tvam atraiva muhūrtam iti sāntvayan
22nivṛttaḥ pratidāsyāmi bhojanaṃ te yathepsitam
ity uktvā prayayau rājā tasthau ca dvijasattamaḥ
23antargataṃ tu tad rājñas tadā brāhmaṇabhāṣitam
so 'ntaḥpuraṃ praviśyātha saṃviveśa narādhipaḥ
24tato 'rdharātra utthāya sūdam ānāyya satvaram
uvāca rājā saṃsmṛtya brāhmaṇasya pratiśrutam
25gacchāmuṣminn asau deśe brāhmaṇo māṃ pratīkṣate
annārthī tvaṃ tam annena samāṃsenopapādaya
26evam uktas tadā sūdaḥ so 'nāsādyāmiṣaṃ kva cit
nivedayām āsa tadā tasmai rājñe vyathānvitaḥ
27rājā tu rakṣasāviṣṭaḥ sūdam āha gatavyathaḥ
apy enaṃ naramāṃsena bhojayeti punaḥ punaḥ
28tathety uktvā tataḥ sūdaḥ saṃsthānaṃ vadhyaghātinām
gatvā jahāra tvarito naramāṃsam apetabhīḥ
29sa tat saṃskṛtya vidhivad annopahitam āśu vai
tasmai prādād brāhmaṇāya kṣudhitāya tapasvine
30sa siddhacakṣuṣā dṛṣṭvā tadannaṃ dvijasattamaḥ
abhojyam idam ity āha krodhaparyākulekṣaṇaḥ
31yasmād abhojyam annaṃ me dadāti sa narādhipaḥ
tasmāt tasyaiva mūḍhasya bhaviṣyaty atra lolupā
32sakto mānuṣamāṃseṣu yathoktaḥ śaktinā purā
udvejanīyo bhūtānāṃ cariṣyati mahīm imām
33dvir anuvyāhṛte rājñaḥ sa śāpo balavān abhūt
rakṣobalasamāviṣṭo visaṃjñaś cābhavat tadā
34tataḥ sa nṛpatiśreṣṭho rākṣasopahatendriyaḥ
uvāca śaktiṃ taṃ dṛṣṭvā nacirād iva bhārata
35yasmād asadṛśaḥ śāpaḥ prayukto 'yaṃ tvayā mayi
tasmāt tvattaḥ pravartiṣye khādituṃ mānuṣān aham
36evam uktvā tataḥ sadyas taṃ prāṇair viprayujya saḥ
śaktinaṃ bhakṣayām āsa vyāghraḥ paśum ivepsitam
37śaktinaṃ tu hataṃ dṛṣṭvā viśvāmitras tataḥ punaḥ
vasiṣṭhasyaiva putreṣu tad rakṣaḥ saṃdideśa ha
38sa tāñ śatāvarān putrān vasiṣṭhasya mahātmanaḥ
bhakṣayām āsa saṃkruddhaḥ siṃhaḥ kṣudramṛgān iva
39vasiṣṭho ghātitāñ śrutvā viśvāmitreṇa tān sutān
dhārayām āsa taṃ śokaṃ mahādrir iva medinīm
40cakre cātmavināśāya buddhiṃ sa munisattamaḥ
na tv eva kuśikocchedaṃ mene matimatāṃ varaḥ
41sa merukūṭād ātmānaṃ mumoca bhagavān ṛṣiḥ
śiras tasya śilāyāṃ ca tūlarāśāv ivāpatat
42na mamāra ca pātena sa yadā tena pāṇḍava
tadāgnim iddhvā bhagavān saṃviveśa mahāvane
43taṃ tadā susamiddho 'pi na dadāha hutāśanaḥ
dīpyamāno 'py amitraghna śīto 'gnir abhavat tataḥ
44sa samudram abhipretya śokāviṣṭo mahāmuniḥ
baddhvā kaṇṭhe śilāṃ gurvīṃ nipapāta tadambhasi
45sa samudrormivegena sthale nyasto mahāmuniḥ
jagāma sa tataḥ khinnaḥ punar evāśramaṃ prati