Book 1 Chapter 165
1arjuna uvāca
1kiṃnimittam abhūd vairaṃ viśvāmitravasiṣṭhayoḥ
vasator āśrame puṇye śaṃsa naḥ sarvam eva tat
2gandharva uvāca
2idaṃ vāsiṣṭham ākhyānaṃ purāṇaṃ paricakṣate
pārtha sarveṣu lokeṣu yathāvat tan nibodha me
3kanyakubje mahān āsīt pārthivo bharatarṣabha
gādhīti viśruto loke satyadharmaparāyaṇaḥ
4tasya dharmātmanaḥ putraḥ samṛddhabalavāhanaḥ
viśvāmitra iti khyāto babhūva ripumardanaḥ
5sa cacāra sahāmātyo mṛgayāṃ gahane vane
mṛgān vidhyan varāhāṃś ca ramyeṣu marudhanvasu
6vyāyāmakarśitaḥ so 'tha mṛgalipsuḥ pipāsitaḥ
ājagāma naraśreṣṭha vasiṣṭhasyāśramaṃ prati
7tam āgatam abhiprekṣya vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ
viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā
8pādyārghyācamanīyena svāgatena ca bhārata
tathaiva pratijagrāha vanyena haviṣā tathā
9tasyātha kāmadhug dhenur vasiṣṭhasya mahātmanaḥ
uktā kāmān prayaccheti sā kāmān duduhe tataḥ
10grāmyāraṇyā oṣadhīś ca duduhe paya eva ca
ṣaḍrasaṃ cāmṛtarasaṃ rasāyanam anuttamam
11bhojanīyāni peyāni bhakṣyāṇi vividhāni ca
lehyāny amṛtakalpāni coṣyāṇi ca tathārjuna
12taiḥ kāmaiḥ sarvasaṃpūrṇaiḥ pūjitaḥ sa mahīpatiḥ
sāmātyaḥ sabalaś caiva tutoṣa sa bhṛśaṃ nṛpaḥ
13ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañca saṃvṛtām
maṇḍūkanetrāṃ svākārāṃ pīnodhasam aninditām
14suvāladhiṃ śaṅkukarṇāṃ cāruśṛṅgāṃ manoramām
puṣṭāyataśirogrīvāṃ vismitaḥ so 'bhivīkṣya tām
15abhinandati tāṃ nandīṃ vasiṣṭhasya payasvinīm
abravīc ca bhṛśaṃ tuṣṭo viśvāmitro muniṃ tadā
16arbudena gavāṃ brahman mama rājyena vā punaḥ
nandinīṃ saṃprayacchasva bhuṅkṣva rājyaṃ mahāmune
17vasiṣṭha uvāca
17devatātithipitrartham ājyārthaṃ ca payasvinī
adeyā nandinīyaṃ me rājyenāpi tavānagha
18viśvāmitra uvāca
18kṣatriyo 'haṃ bhavān vipras tapaḥsvādhyāyasādhanaḥ
brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu
19arbudena gavāṃ yas tvaṃ na dadāsi mamepsitām
svadharmaṃ na prahāsyāmi nayiṣye te balena gām
20vasiṣṭha uvāca
20balasthaś cāsi rājā ca bāhuvīryaś ca kṣatriyaḥ
yathecchasi tathā kṣipraṃ kuru tvaṃ mā vicāraya
21gandharva uvāca
21evam uktas tadā pārtha viśvāmitro balād iva
haṃsacandrapratīkāśāṃ nandinīṃ tāṃ jahāra gām
22kaśādaṇḍapratihatā kālyamānā tatas tataḥ
hambhāyamānā kalyāṇī vasiṣṭhasyātha nandinī
23āgamyābhimukhī pārtha tasthau bhagavadunmukhī
bhṛśaṃ ca tāḍyamānāpi na jagāmāśramāt tataḥ
24vasiṣṭha uvāca
24śṛṇomi te ravaṃ bhadre vinadantyāḥ punaḥ punaḥ
balād dhriyasi me nandi kṣamāvān brāhmaṇo hy aham
25gandharva uvāca
25sā tu teṣāṃ balān nandī balānāṃ bharatarṣabha
viśvāmitrabhayodvignā vasiṣṭhaṃ samupāgamat
26gaur uvāca
26pāṣāṇadaṇḍābhihatāṃ krandantīṃ mām anāthavat
viśvāmitrabalair ghorair bhagavan kim upekṣase
27gandharva uvāca
27evaṃ tasyāṃ tadā partha dharṣitāyāṃ mahāmuniḥ
na cukṣubhe na dhairyāc ca vicacāla dhṛtavrataḥ
28vasiṣṭha uvāca
28kṣatriyāṇāṃ balaṃ tejo brāhmaṇānāṃ kṣamā balam
kṣamā māṃ bhajate tasmād gamyatāṃ yadi rocate
29gaur uvāca
29kiṃ nu tyaktāsmi bhagavan yad evaṃ māṃ prabhāṣase
atyaktāhaṃ tvayā brahman na śakyā nayituṃ balāt
30vasiṣṭha uvāca
30na tvāṃ tyajāmi kalyāṇi sthīyatāṃ yadi śakyate
dṛḍhena dāmnā baddhvaiṣa vatsas te hriyate balāt
31gandharva uvāca
31sthīyatām iti tac chrutvā vasiṣṭhasya payasvinī
ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā
32krodharaktekṣaṇā sā gaur hambhāravaghanasvanā
viśvāmitrasya tat sainyaṃ vyadrāvayata sarvaśaḥ
33kaśāgradaṇḍābhihatā kālyamānā tatas tataḥ
krodhadīptekṣaṇā krodhaṃ bhūya eva samādadhe
34āditya iva madhyāhne krodhadīptavapur babhau
aṅgāravarṣaṃ muñcantī muhur vāladhito mahat
35asṛjat pahlavān pucchāc chakṛtaḥ śabarāñ śakān
mūtrataś cāsṛjac cāpi yavanān krodhamūrcchitā
36puṇḍrān kirātān dramiḍān siṃhalān barbarāṃs tathā
tathaiva daradān mlecchān phenataḥ sā sasarja ha
37tair visṛṣṭair mahat sainyaṃ nānāmlecchagaṇais tadā
nānāvaraṇasaṃchannair nānāyudhadharais tathā
avākīryata saṃrabdhair viśvāmitrasya paśyataḥ
38ekaikaś ca tadā yodhaḥ pañcabhiḥ saptabhir vṛtaḥ
astravarṣeṇa mahatā kālyamānaṃ balaṃ tataḥ
prabhagnaṃ sarvatas trastaṃ viśvāmitrasya paśyataḥ
39na ca prāṇair viyujyanta ke cit te sainikās tadā
viśvāmitrasya saṃkruddhair vāsiṣṭhair bharatarṣabha
40viśvāmitrasya sainyaṃ tu kālyamānaṃ triyojanam
krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata
41dṛṣṭvā tan mahad āścaryaṃ brahmatejobhavaṃ tadā
viśvāmitraḥ kṣatrabhāvān nirviṇṇo vākyam abravīt
42dhig balaṃ kṣatriyabalaṃ brahmatejobalaṃ balam
balābalaṃ viniścitya tapa eva paraṃ balam
43sa rājyaṃ sphītam utsṛjya tāṃ ca dīptāṃ nṛpaśriyam
bhogāṃś ca pṛṣṭhataḥ kṛtvā tapasy eva mano dadhe
44sa gatvā tapasā siddhiṃ lokān viṣṭabhya tejasā
tatāpa sarvān dīptaujā brāhmaṇatvam avāpa ca
apibac ca sutaṃ somam indreṇa saha kauśikaḥ