Book 1 Chapter 164
1vaiśaṃpāyana uvāca
1sa gandharvavacaḥ śrutvā tat tadā bharatarṣabha
arjunaḥ parayā prītyā pūrṇacandra ivābabhau
2uvāca ca maheṣvāso gandharvaṃ kurusattamaḥ
jātakautūhalo 'tīva vasiṣṭhasya tapobalāt
3vasiṣṭha iti yasyaitad ṛṣer nāma tvayeritam
etad icchāmy ahaṃ śrotuṃ yathāvat tad vadasva me
4ya eṣa gandharvapate pūrveṣāṃ naḥ purohitaḥ
āsīd etan mamācakṣva ka eṣa bhagavān ṛṣiḥ
5gandharva uvāca
5tapasā nirjitau śaśvad ajeyāv amarair api
kāmakrodhāv ubhau yasya caraṇau saṃvavāhatuḥ
6yas tu nocchedanaṃ cakre kuśikānām udāradhīḥ
viśvāmitrāparādhena dhārayan manyum uttamam
7putravyasanasaṃtaptaḥ śaktimān api yaḥ prabhuḥ
viśvāmitravināśāya na mene karma dāruṇam
8mṛtāṃś ca punar āhartuṃ yaḥ sa putrān yamakṣayāt
kṛtāntaṃ nāticakrāma velām iva mahodadhiḥ
9yaṃ prāpya vijitātmānaṃ mahātmānaṃ narādhipāḥ
ikṣvākavo mahīpālā lebhire pṛthivīm imām
10purohitavaraṃ prāpya vasiṣṭham ṛṣisattamam
ījire kratubhiś cāpi nṛpās te kurunandana
11sa hi tān yājayām āsa sarvān nṛpatisattamān
brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatir ivāmarān
12tasmād dharmapradhānātmā vedadharmavid īpsitaḥ
brāhmaṇo guṇavān kaś cit purodhāḥ pravimṛśyatām
13kṣatriyeṇa hi jātena pṛthivīṃ jetum icchatā
pūrvaṃ purohitaḥ kāryaḥ pārtha rājyābhivṛddhaye
14mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram
tasmāt purohitaḥ kaś cid guṇavān astu vo dvijaḥ