Book 1 Chapter 162
1gandharva uvāca
1evam uktvā tatas tūrṇaṃ jagāmordhvam aninditā
sa tu rājā punar bhūmau tatraiva nipapāta ha
2amātyaḥ sānuyātras tu taṃ dadarśa mahāvane
kṣitau nipatitaṃ kāle śakradhvajam ivocchritam
3taṃ hi dṛṣṭvā maheṣvāsaṃ niraśvaṃ patitaṃ kṣitau
babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā
4tvarayā copasaṃgamya snehād āgatasaṃbhramaḥ
taṃ samutthāpayām āsa nṛpatiṃ kāmamohitam
5bhūtalād bhūmipāleśaṃ piteva patitaṃ sutam
prajñayā vayasā caiva vṛddhaḥ kīrtyā damena ca
6amātyas taṃ samutthāpya babhūva vigatajvaraḥ
uvāca cainaṃ kalyāṇyā vācā madhurayotthitam
mā bhair manujaśārdūla bhadraṃ cāstu tavānagha
7kṣutpipāsāpariśrāntaṃ tarkayām āsa taṃ nṛpam
patitaṃ pātanaṃ saṃkhye śātravāṇāṃ mahītale
8vāriṇātha suśītena śiras tasyābhyaṣecayat
aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā
9tataḥ pratyāgataprāṇas tad balaṃ balavān nṛpaḥ
sarvaṃ visarjayām āsa tam ekaṃ sacivaṃ vinā
10tatas tasyājñayā rājño vipratasthe mahad balam
sa tu rājā giriprasthe tasmin punar upāviśat
11tatas tasmin girivare śucir bhūtvā kṛtāñjaliḥ
ārirādhayiṣuḥ sūryaṃ tasthāv ūrdhvabhujaḥ kṣitau
12jagāma manasā caiva vasiṣṭham ṛṣisattamam
purohitam amitraghnas tadā saṃvaraṇo nṛpaḥ
13naktaṃdinam athaikasthe sthite tasmiñ janādhipe
athājagāma viprarṣis tadā dvādaśame 'hani
14sa viditvaiva nṛpatiṃ tapatyā hṛtamānasam
divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ
15tathā tu niyatātmānaṃ sa taṃ nṛpatisattamam
ābabhāṣe sa dharmātmā tasyaivārthacikīrṣayā
16sa tasya manujendrasya paśyato bhagavān ṛṣiḥ
ūrdhvam ācakrame draṣṭuṃ bhāskaraṃ bhāskaradyutiḥ
17sahasrāṃśuṃ tato vipraḥ kṛtāñjalir upasthitaḥ
vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat
18tam uvāca mahātejā vivasvān munisattamam
maharṣe svāgataṃ te 'stu kathayasva yathecchasi