Book 1 Chapter 159
1arjuna uvāca
1kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ
yānto brahmavidaḥ santaḥ sarve rātrāv ariṃdama
2gandharva uvāca
2anagnayo 'nāhutayo na ca viprapuraskṛtāḥ
yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana
3yakṣarākṣasagandharvāḥ piśācoragamānavāḥ
vistaraṃ kuruvaṃśasya śrīmataḥ kathayanti te
4nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā śrutam
guṇān kathayatāṃ vīra pūrveṣāṃ tava dhīmatām
5svayaṃ cāpi mayā dṛṣṭaś caratā sāgarāmbarām
imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te
6vede dhanuṣi cācāryam abhijānāmi te 'rjuna
viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam
7dharmaṃ vāyuṃ ca śakraṃ ca vijānāmy aśvinau tathā
pāṇḍuṃ ca kuruśārdūla ṣaḍ etān kulavardhanān
pitṝn etān ahaṃ pārtha devamānuṣasattamān
8divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ
bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ
9uttamāṃ tu manobuddhiṃ bhavatāṃ bhāvitātmanām
jānann api ca vaḥ pārtha kṛtavān iha dharṣaṇām
10strīsakāśe ca kauravya na pumān kṣantum arhati
dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ
11naktaṃ ca balam asmākaṃ bhūya evābhivardhate
yatas tato māṃ kaunteya sadāraṃ manyur āviśat
12so 'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana
yena teneha vidhinā kīrtyamānaṃ nibodha me
13brahmacaryaṃ paro dharmaḥ sa cāpi niyatas tvayi
yasmāt tasmād ahaṃ pārtha raṇe 'smin vijitas tvayā
14yas tu syāt kṣatriyaḥ kaś cit kāmavṛttaḥ paraṃtapa
naktaṃ ca yudhi yudhyeta na sa jīvet kathaṃ cana
15yas tu syāt kāmavṛtto 'pi rājā tāpatya saṃgare
jayen naktaṃcarān sarvān sa purohitadhūrgataḥ
16tasmāt tāpatya yat kiṃ cin nṛṇāṃ śreya ihepsitam
tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ
17vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ
dharmātmānaḥ kṛtātmānaḥ syur nṛpāṇāṃ purohitāḥ
18jayaś ca niyato rājñaḥ svargaś ca syād anantaram
yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ
19lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum
purohitaṃ prakurvīta rājā guṇasamanvitam
20purohitamate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ
prāptuṃ meruvarottaṃsāṃ sarvaśaḥ sāgarāmbarām
21na hi kevalaśauryeṇa tāpatyābhijanena ca
jayed abrāhmaṇaḥ kaś cid bhūmiṃ bhūmipatiḥ kva cit
22tasmād evaṃ vijānīhi kurūṇāṃ vaṃśavardhana
brāhmaṇapramukhaṃ rājyaṃ śakyaṃ pālayituṃ ciram